SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं । ॥२५२॥ त्ताएवं अंगयाई केयूराइं केडगाइं तुडियाई कडिसुत्तगं दसमुदाणंतगंवच्छसुत्तगं मुरवि कंठमुरवि पालंचं कुंडलाई चूडामणिं मउड पिणद्धेइ गंथिम-वेढिम-पूरिम-संघाइमेणं चउव्विहेणं मल्लेणं कप्परुक्खगं पिव अप्पाणं अलंकियविभूसियं करेइ करित्ता दद्दरमलयसुगंधगंधिएहिं गाxयाई भुखंडेइ दिव्वं च सुमणदामं पिणद्धेइ।। [१३८] तए णं से सूरियाभे देवे केसालंकारेणं मल्लालंकारेणं आभरणालंकारेणं वत्थालंकारेण चउबिहेण| २६ प्रालम्बः-तपनीयमयो विचित्रमणिरत्नभक्तिचित्र आत्मनः प्रमाणेन सुप्रमाण आभरणविशेषः, २३ कटकानि-कलाचिकाभर-५ णानि २४ त्रुटितानि-बाहुरक्षिकाः २२अङ्गदानि बाह्याभरणविशेषाः २५ दशमुद्रिकानन्तकं हस्ताङ्गुलिसम्बन्धि मुद्रिकादशकं २७ कुण्डले-कर्णाभरणे २८ चूडामणि म सकलपार्थिवरत्नसर्वसारो देवेन्द्रमनुष्येन्द्रमूर्द्धकृतनिवासो निःशेषामङ्गलाशान्तिरोगप्रमुखदोषापहारकारी प्रवरलक्षणोपेतः परममङ्गलभूत आभरणविशेषः चित्राणि-नानाप्रकाराणि यानि रत्नानि तैः संकटश्चित्ररत्नसङ्कटः-प्रभूतरत्न निचयोपेत इति भावः-तम्-२९ पुष्पमालाम् ३० ग्रन्थिमं-ग्रन्थनं ग्रन्थस्तेन निवृत्तं ग्रन्थिमम्-यत्सूत्रादिना ग्रथ्यते तद् ग्रन्थिमम्इति भावः, ३१ पूरिमं यत् ग्रथित तत् वेष्टय ते यथा पुष्पलम्बू'सगो गेन्दुक इत्यर्थः, ३२ पूरिमं येन वंशशलाकामयं पञ्जरादि पूर्यते, ३३ संघातिमं यत् परस्परतो नालसंघातेन संघात्यते । 'मणका' शब्दं सूचयति । 8-गं विकच्छसु-भा० १।४-याई भक्खंडेइ-भा० १। "भावादिमः" [६-४-२१] प्रत्ययः"-रा०वि० । = सर्वप्रतिषु अयमेव पाठः परंतु अन 'पूरिम' शब्दस्थाने 'वेष्टिम' शब्दः उचितो भाति ? ४ -ते तथा पुष्पलंपूसको गन्दुक-पा०४-५ ।। +-सको गडक-भा०१। Jain Education Internet For Private & Personel Use Only wolinelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy