SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ रायपसेण-/ इवं । सूर्याभस्य अलंकारपरिधानम् २५१॥ तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववन्नंगा अलंकारियभंडं उवट्ठति, तए णं से सूरियाभे देवे तप्पढमयाए पम्हलसूमालाए सुरभीए गंधर्कोसाईए गायाइं लूहेर्ति लूहित्ता सरसेणं गोसीसचंदणेणं गायाई अणुलिपति अणुलिंपित्ता नासानीस्वासवायवोन्झं चक्खुहरं वन्नफरिमजुत्तं हयलालापेलवातिरेगं धवलं कर्णगखचियन्तकम्मं आगासफालियसमप्पभं दिवं देवदूसजुयलं नियंसेति नियंसेत्ता हारं पिणद्वेति पिणद्वित्ता अदहारं पिणद्धेड एगोवलि पिणद्धेति पिणद्धित्ता मुत्तावलिं पिणद्धति पिणद्धित्ता रयणावलि पिणद्धेइ पिणद्धि- [१३७] १ तत्प्रथमतया-तस्यामलङ्कारसभायां प्रथमतया २ पक्ष्मला च सा सुकुमारा च पक्ष्मलसुकुमारा तया ३ सुरभ्या ४ गन्धकाषायिक्या-सुरभिगन्धकषायद्रव्यपरिकर्मितया लघुशाटिकया ५ गात्राणि ६रूक्षयति ७ 'नासिकानिःश्वासवाह्यम्' अनेन तच्छलक्ष्णतामाह, ८चक्षुहरति-आत्मवशं नयति विशिष्टरूपातिशयकलितत्वात इति चक्षुहरं ९वर्णेन स्पर्शन च-अतिशायिनेति गम्यतेयुक्तं वर्णस्पर्शयुक्तं, १० हयलाला-अश्वलाला तस्या अपि पेलवमतिरेकेण हयलालापेलवातिरेकम्-अतिविशिष्टमृदुत्वलघुत्वगुणोपेतमिति भावः, ११ धवलं श्वेत, तथा १२ कनकेन खचितानि-विच्छुरितानि अन्तकर्माणि-अञ्चलयोनिलक्षणानि यस्य तत् कनकरखचितान्तकर्म १३ आकाशस्फटिकं नामातिखच्छः स्फटिकविशेषस्तत्समप्रभं १४ दिव्यं १५ देवदूष्ययुगलं १६ परिधत्ते परिधाय हारादीन्याभरणानि पिनह्यति, तत्र १७ हारः--अष्टादशसरिकः १८ अर्द्धहारो-नवसरिकः १९ एकावली-विचित्रमणिका २० मुक्तावलीमुक्ताफलमयी २१ रत्नावली-रत्नमय मणिकात्मिका * "नाम नाम्ना ऐकायें समासो बहुलम्-[३ । १ । १८ हैमश०] इति समासः"-रायः विव० - अयं 'मणिक' शब्दः भाषाप्रसिद्ध Jain Educatorren lana For Private Personel Use Only w.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy