________________
गयपसेण
इयं ।
देवानामाशीर्वचनम्
॥२५०॥
|गया, अप्पेगतिया कलसहत्थगया जाव धूवकडुच्छयहत्थगया हहतुह जाव-हियया [पृ०४७ पं० ३] सव्वतो समंता आहावंति परिधावति । तए णं तं सूरियाभं देवं चत्तारि सामाणियसाहस्सीओ जाव [पृ०४४ पं०२]] सोलस आयरक्खदेवसाहस्सीओ अण्णे य बहवे सूरियाभरायहाणिवत्थव्वा देवा य देवीओ य महया महया इंदाभिसेगेणं अभिसिंचंति अभिसिंचित्ता पत्तेयं पत्तेयं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी-जय जय नंदा ! जय जय भद्दा ! जय जय नंदा ! भदं ते, अजियं जिणाहि, जियं च पालेहि, जियमज्झे ५ वसाहि इंदो इव देवाणं चंदो इव ताराणं चमरो इव असुराणं धरणो इव नागाणं भरहो इव मणुयाणं वह पलिओवमाई बहूई सागरोवमाई बहइं पलिओवमसागरोवमाई चउण्हं सामाणियसाहस्सीणं जाव [पृ० ४४ | पं० २] आयरक्खदेवसाहस्सीणं सूरियाभस्स विमाणस्स अन्नेसिं च बहणं सूरियाभविमाणवासीणं देवाण य देवीण य आहेवचं जाव [पृ० २०२ * टिप्पण] महया महया कारेमाणे पालेमाणे विहराहि त्ति कटु जय जय सई पउंजंति।
१३७] तए णं से सूरियाभे देवे महया महया इंदाभिसेगेणं अभिसित्ते समाणे अभिसेयसभाओ पुरत्थिमिल्लेणं दारेणं निग्गच्छति निग्गच्छित्ता जेणेव अलंकारियसभा तेणेव उवागच्छति उवागच्छित्ता अलंकारियसभं अशुप्पयाहिणीकरेमाणे २ अलंकारियसभं पुरथिमिल्लेणं दारेणं अणुपविसति अणुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छति सीहासणवरगते पुरत्थाभिमुहे सन्निसन्ने ।
Jnin Education i
n
For Private Personal use only
w
lanelibrary.org