SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं। ॥२४२॥ असहस्सं सुवन्नमणिमयाणं कलसाणं अट्ठसहस्सं रुप्पमणिमयाणं कलसाणं अ१सहस्सं सुवण्णरुप्पमणिमयाणं कलसाणं अट्ठसहस्सं भोमिज्जाणं कलसाणं एवं भिंगारीणं आयंसाणं थालाणं पाईणं सुपतिढाणं वायक| रगाणं रयणकरंडगाणं पुप्फेचंगेरीणं जाव लोमहत्थचंगेरीणं पुप्फपडलगाणं जाव लोमहत्थपडलगाणं सीहा. सैणाणं छत्ताणं चामराणं तेल्लसँमुग्गाणं जाव अंजणसमुग्गाणं झयाणं अट्ठसहस्सं धूवर्कंडुच्छुयाणं विउव्वंति, विउवित्ता ते साभाविए य वेउव्विए य कलसे य जाव कडुच्छुए य गिण्हंति गिण्हित्ता सूरियाभाओ विमाणाओ पडिनिक्खमंति पडिनिक्खमित्ता ताए उकिटाए चवलाए जाव [पृ०५८५१] तिरियमसंखेजाणं जाव [पृ० ५८ पं० १] वीतिवयमाणे वीतिवयमाणे जेणेव खीरोदयसमुद्दे तेणेव उवागच्छंति उवागच्छित्ता खीरोयगं गिण्हंति जाई तत्थुप्पलाई ताई गेण्हंति जाव [पृ० २१ पं० १०] सयसहस्सपत्ताई गिण्हंति गिणिहत्ता यानाम् १२ अष्टसहस्रं सुवर्णमणिमयानाम् १३अष्टसहस्रं रूप्यमणिमयानाम् १४अष्टसहस्रं सुवर्णरूप्यमणिमयानाम् १५अष्टसहस्रं भौमेयानां कलशानाम् अष्टसहस्रं १६ भृङ्गाराणाम् एवम् १७ आदर्श-१८ स्थाल-१९ पात्री-२० सुप्रतिष्ठ-२१ वातकरक-२२ चित्ररत्न करण्डक-२३ पुष्पचङ्गेरी-यावत् २४ लोमहस्तकपटलक-२५ सिंहासन-२६ च्छत्र-२७ चामर-२८ समुद्गक-२९ ध्वज-३० धूपकडुच्छुकानां प्रत्येकं प्रत्येकम् अष्टसहस्रम् अष्टसहस्रं ३१ विकुर्वन्ति =विकुचित्वा ३२ 'ताए उक्किट्ठाए' इत्यादि व्याख्यातार्थम् [पृ० ५८ पं०७] ४६ सर्वान् तूवरान-कषायान् ४७ सर्वाणि पुष्पाणि ४८ सर्वान् गन्धान-गन्धवासादीन् ४९ सर्वाणि माल्यानि अथितादिभेदभिन्नानि ५० सर्वोषधीन् ५१ सिद्धार्थकान्-सर्षपकान् ५२ गृह्णन्ति । इहैवं क्रमः-३३ पूर्व क्षीरसमुद्रे उपागच्छन्ति ='विकुळ' इति शुद्धम् । Jain Education in mala For Private & Personel Use Only jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy