SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं । Jain Educati उवागच्छित्ता अभिसेयसभं अणुपयाहिणीकरेमाणे अणुपयाहिणीकरेमाणे पुरत्थिमिल्लेणं दारेणं अणुपविसह अणुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छद्द उवागच्छित्ता सीहासणवरगए पुरत्थाभिमुहे सन्निसन्ने । [ १३५ ] तए णं सूरियाभस्स देवस्स सामाणियपरिसोववन्नगा देवा अभिओगिए देवे सहावेंति सद्दावित्ता एवं वयासी - खिप्पामेव भो ! देवाणुप्पिया ! सूरियाभस्स देवस्त महत्थं महग्धं महरिहं विउलं इंदाभिसेयं उवैद्ववेह । तए णं ते आभिओगिआ देवा सामाणियपरिसोवयन्नेहिं देवेहिं एवं बुत्ता समाणा हट्ठा जाव-हियया [पृ०४७ पं०३ - ] करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु एवं देवो ! तह' त्ति आणाए विणणं वयणं पडिसृणंति, पडिणित्ता उत्तरपुरत्थिमं दिसीभागं अवकमंति, उत्तरपुरत्थिमं दिसीभागं अवकमित्ता वेउ - व्वियसमुग्धाएणं समोहणंति, समोहणित्ता संखेज्जाई जोयणाई जाव दोचं पि वेउत्र्वियसमुग्धाएणं समोहणित्ता [ कण्डिका १९] अट्टसहस्सं सोवन्नियाणं कलसणं अट्ठेसहस्सं रुप्पमयाणं कलसाणं असहस्सं मणिमयाणं कलसाणं असहस्सं सुवण्णरुपमयाणं कलसाणं [१३५] १ महान् अर्थो मणिकनकरत्नादिक उपयुज्यमानो यस्मिन् स महार्थः तं तथा २ महान् अर्ध: - पूजा यत्र स महार्घः तं, ३ महम् - उत्सवमर्हतीति महार्हस्तं, ४ विपुलं - विस्तीर्ण शक्राभिषेकवत् ५ इन्द्राभिषेकम् - उपस्थापयत । 'अट्टसहस्सं सोवण - | याण कलसाणं विउव्वंति' इत्यादि, अत्र भूयान् वाचनाभेदः इति यथावस्थितवाचनाप्रदर्शनाय लिख्यते, ६ अष्टसहस्रं| अष्टाधिकं सहस्रं ७ सौवर्णिकानां ८ कलशानाम् ९ अष्टसहस्रं रूप्यमयानाम् १० अष्टसहस्रं मणिमयानाम् ११ अष्टसहस्रं सुवर्णरूप्यम national For Private & Personal Use Only सूर्याभस्य अभिषेको पस्थापना तदर्थ च जल- मृत्तिकादिग्रह णाय देवानां मनुष्यक्षेत्रे आगमनम् १० ॥२४१॥ www.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy