SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । ॥२४०॥ इति, सभाए णं सुहम्माए माणवए चेहए खंभे वहरामएस गोलवहसमुग्गएसु बहुओ जिणसकहाओ संनिखिताओ चिति, ताओ णं देवाणुप्पियाणं अण्णेसिं च बहूणं वैमाणियाणं देवाण य देवीण य अच्चणिजाओ जाव पज्जुवासणिज्जाओ, तं एयं णं देवाणुप्पियाणं पुठिंव करणिज्जं तं एयं णं देवाणुप्पियाणं पच्छा करणिजं, तं एवं णं देवाणुप्पियाणं पुव्वि सेयं तं एयं णं देवाणुप्पियाणं पच्छा सेयं तं एयं णं देवाणुप्पियाणं पुवि पि पच्छा वि हियाए सुहाए खमाए निस्सेयसाए आणुगामियत्ताए भविस्सति । [१३४ ] तए णं से सूरियाभे देवे तेमिं सामाणियपरिसोववन्नगाणं देवाणं अंतिए एयमहं सोचा निसम्म हट्ठतुट्ठ- जाव [पृ० ४७ पं० ३-] - हयहियए सयणिजाओ अब्भुट्टेति सयणिज्जाओ अब्भुट्टेत्ता उववायसभाओ पुरत्थिमिल्लेणं दारेणं निग्गच्छइ, जेणेव हरए तेणेव उवागच्छति, उवागच्छित्ता हरयं अणुपयाहिणीकरेमाणे अणुपयाहिणीकरेमाणे पुरत्थिमिल्लेणं तोरणेणं अणुपविसद्द अणुपविसित्ता पुरथिमिल्लेणं तिसोवाणपडिरूवएणं पचोरुह पचोरुहित्ता जलावगाहं जलमज्जणं करेइ करित्ता जलकिहुं करेइ करिता जलाभिसेयं करेइ करिता अयंते चोक्खे पर मैसुईभूए हरयाओ पश्चोत्तरह पञ्चोत्तरित्ता जेणेव अभिसेयसभा तेणेव उवागच्छति तेव [१३४] १ नवानामपि श्रोतसां शुद्धोदकप्रक्षालनेन आचान्तो- गृहीताचमनः - २ चोक्षः स्वल्पस्यापि शङ्कितमलस्यापनयनात् अत एव ३ परमशुचिभूतः । * भाषायाम् 'चोक्खु' | Jain Education emanal For Private & Personal Use Only १० सामानिकैः कर्तव्य - निर्देश: तदनुसारेण सूर्याभस्य स्नानादि प्रवृत्तिः w.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy