________________
रायपसेणइयं ।
॥२४०॥
इति, सभाए णं सुहम्माए माणवए चेहए खंभे वहरामएस गोलवहसमुग्गएसु बहुओ जिणसकहाओ संनिखिताओ चिति, ताओ णं देवाणुप्पियाणं अण्णेसिं च बहूणं वैमाणियाणं देवाण य देवीण य अच्चणिजाओ जाव पज्जुवासणिज्जाओ, तं एयं णं देवाणुप्पियाणं पुठिंव करणिज्जं तं एयं णं देवाणुप्पियाणं पच्छा करणिजं, तं एवं णं देवाणुप्पियाणं पुव्वि सेयं तं एयं णं देवाणुप्पियाणं पच्छा सेयं तं एयं णं देवाणुप्पियाणं पुवि पि पच्छा वि हियाए सुहाए खमाए निस्सेयसाए आणुगामियत्ताए भविस्सति ।
[१३४ ] तए णं से सूरियाभे देवे तेमिं सामाणियपरिसोववन्नगाणं देवाणं अंतिए एयमहं सोचा निसम्म हट्ठतुट्ठ- जाव [पृ० ४७ पं० ३-] - हयहियए सयणिजाओ अब्भुट्टेति सयणिज्जाओ अब्भुट्टेत्ता उववायसभाओ पुरत्थिमिल्लेणं दारेणं निग्गच्छइ, जेणेव हरए तेणेव उवागच्छति, उवागच्छित्ता हरयं अणुपयाहिणीकरेमाणे अणुपयाहिणीकरेमाणे पुरत्थिमिल्लेणं तोरणेणं अणुपविसद्द अणुपविसित्ता पुरथिमिल्लेणं तिसोवाणपडिरूवएणं पचोरुह पचोरुहित्ता जलावगाहं जलमज्जणं करेइ करित्ता जलकिहुं करेइ करिता जलाभिसेयं करेइ करिता अयंते चोक्खे पर मैसुईभूए हरयाओ पश्चोत्तरह पञ्चोत्तरित्ता जेणेव अभिसेयसभा तेणेव उवागच्छति तेव [१३४] १ नवानामपि श्रोतसां शुद्धोदकप्रक्षालनेन आचान्तो- गृहीताचमनः - २ चोक्षः स्वल्पस्यापि शङ्कितमलस्यापनयनात् अत एव ३ परमशुचिभूतः ।
* भाषायाम् 'चोक्खु' |
Jain Education emanal
For Private & Personal Use Only
१०
सामानिकैः कर्तव्य -
निर्देश:
तदनुसारेण सूर्याभस्य
स्नानादि
प्रवृत्तिः
w.jainelibrary.org