________________
रायपसेणइयं ।
जेणेव पुक्खरोदए समुद्दे तेणेव उवागच्छंति उवागच्छित्ता पुक्खरोदयं गेव्हंति गिण्हित्ता जाहं तत्थुप्पलाई सयसहस्सपत्ताई ताई जाव गिण्हंति गिण्हित्ता जेणेव समयखेत्ते जेणेव भरहेरवयाई बासाइं जेणेव माँगहव| रामपभासाई तित्थाई तेणेव उवागच्छति तेणेव उवागच्छित्ता तित्थोदगं गेण्हंति गेहेत्ता तित्थमैट्टियं गण्हंति गेण्हित्ता जेणेव गंगा-सिंधु-रत्ता-रत्तैबईओ महानईओ तेणेव उवागच्छति उवागच्छित्ता सलिलोदगं | गेण्हंति सलिलोदगं गेण्हित्ता उभओकूलमट्टियं गेण्हंति महियं गेण्हित्ता जेणेव चुल्लहिमवंतसिहरीवासीहर |पब्वया तेणेव उवागच्छति तेणेव उवागच्छित्ता दगं गेण्हंति सव्वत्यरे सव्यपुष्फे सव्वगंधे सेव्यमले सव्वासहिसिद्वैत्थए गिοहंति गिन्हित्ता जेणेव पडमैपुंडरीयदहे तेणेव उवागच्छंति उवागच्छित्ता दहोदगं गेण्हंति गेण्हित्ता जाई तत्थ उप्पलाई जाब [पृ० २१ पं० १०] सयसहस्सपत्ताई ताई गेव्हंति गेण्हित्ता जेणेव हेमवऍरेवयाई वासाई जेणेव रोहिय
तत्रोदकमुत्पलादीनि च गृह्णन्ति, ततः ३४ पुष्करोदे समुद्रे तत्रापि तथैव ततो ३५ मनुष्यक्षेत्रे ३६ भरतैरावतवर्षेषु ३७ मागधादिषु १० तीर्थेषु ३८ तीर्थोदकं ३९ तीर्थमृत्तिकां च गृह्णन्ति, ततो ४० गङ्गा-४१ सिन्धु-४२ रक्ता ४३ रक्तवतीषु नदीषु ४४ सलिलोदकं - नद्युदकमुभयतदमृत्तिकां च गृह्णन्ति ततः ४५ चुल्लहिमवत् शिखरेषु ४६ सर्वतूवर - ४७ सर्वपुष्प - ४९ सर्वमाल्य - ५० सर्वौषधि - ५१ सिद्धार्थकान् ततस्तत्रैव ५३ पद्मइदपौण्डरीकहूदेषु ५४ ह्रदोदकमुत्पलादीनि च ततो ५५ हैमवतैरण्यवतवर्षेषु ५६ रोहिता
x तः क्षुल पा० ४ ।
Jain Educatio International
For Private & Personal Use Only
॥२४३॥
www.jainelibraty.org