________________
रायपसेण
वण्णावासे पण्णत्ते, +तंजहा रिट्ठी मईयो कविआओ *[तवणिज्जमए] "दोरे नाणामणिमए गंठी रयणा.
व्यवसायमयाई पतंगाई वेरुलियमए लिप्पासणे रिट्ठामए छंदणे तवणिज्जमई संकली रिट्ठामई मंसी वइरामई लेहँणी
सभायां रिट्टामयाई अक्खंराई धम्मिए लेक्खे । ववसायसभाए णं उरिं अट्ठ मंगलगा, तीसे णं ववसायसभाए स्थितस्य ५१ वर्णावासो वर्णकनिवेशः प्रज्ञप्तः, ५२ रिष्टमय्यौ-रिष्टरत्नमय्यौ ५३ ० कम्बिके ० पृष्ठके इति भावः, रत्नमयो ५४ *दवरको
पुस्तकस्य
वर्णकः यत्र पत्राणि प्रोतानि सन्ति, ५५ नानामणिमयो ५६ ग्रन्थिः दवरकस्यादौ येन पत्राणि न निगच्छन्ति, ५७ अङ्कमयानि-अङ्करत्न-- मयानि ५८ पत्राणि, ५९ नानामणिमयं ६० लिप्यासनम्-मषीभाजनमित्यर्थः, ६३ तपनीयमयी ६४ शृङ्खला मषीभाजनसत्का, ६१ रिष्टरत्नमयं उपरितनं तस्य ६२ छादनं ६५ रिष्टमयी-रिष्टरत्नमयी ६६ मषी, ६७ वज्रमयी ६८ लेखनी, ६९ रिष्टमयानि
|| ॥२३७॥ ७० अक्षराणि, ७१ धार्मिकं लेख्यं, क्वचित्-'धम्मिए सत्थे इति पाठः तत्र धार्मिकं शास्त्रम्' इति व्याख्येयम् ७२ तस्याश्च उप
पण्णत्ता अभिसेयसभावत्तव्वया जाव सीहासणं अपरिवारं" इत्यादि । + इदं समस्तं पुस्तकवर्णन जीवा० मू० पृ० २३५ पं० ९। ० -मयाई उक्कंठियाई त-भा०१। * वि० बा० । अत्र पुस्तकवर्णने मूल-विवरणयोमेंदः मूलपाठव्युत्क्रमश्च भासते। “देशीनाममालायां 'दारदोर' शब्दौ कटीसूत्रापरपर्यायकाञ्चीवाचको लभ्येते-"कंचीई दार-दोरा य"-व० ५ गा० ३८ । अत्र तु 'दोर' शब्दः पत्रबन्धनसाधनं सूत्रापरपर्यायं केवलं गुणरूपमथै सूचयति-इति । 'दोर' शब्दश्च भाषायाम् 'दोरो' नाम्ना प्रतीतः । 'दवरक' इति तु अस्यैव संस्कृतमुच्चारणम् । 0 कण्ठिके-पा० ५, भा० १। -के प्रष्टके भा० २-के पुष्टके-जीवा० वि० पृ० २३७। * दवको-पा० ५-४ । * क्वचित् 'धमि' इति पाठः-भा०२। 8 विवरणकारदर्शितं पाठान्तरम् । - मूले तु 'ववसायसभाए' इति भेदः ।
JanFannine
For Private Personal use only