SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ रायसेनइयं । ॥२३६॥ Jain Education बहु अभिसेयभंडे संनिखित्ते चिट्ठा, अट्ठट्ठ मंगलगा तहेव । तीसे णं अभिसेगसभाए उत्तरपुरत्थिमेणं एत्थ णं अलंकारियसभा पण्णत्ता जहा सभा सुधम्मा, मणिपेढिया अट्ठ जोयणाईं सीहासणं सपरिवारं तत्थैणं सूरियाभस्स देवस्स सुबहु अलंकारियभंडे संनिखित्ते चिट्ठति, सेसं तहेव, सीसे णं अलंकारियसभाए उत्तरपुरत्थिमे णं तत्थ णं मँहेगा ववसासभा पण्णत्ता, जैहा उववायसभा जाव सीहा+सणं सपरिवारं मणिपेढिया अट्ठट्ठ मंगलगा०, तत्थै णं सूरियाभस्स देवस्स एत्थ मँहेगे पोत्थर्यरयणे सन्निखित्ते चिट्ठइ, तस्मै णं पोत्थयरय- ५ णस्स इमेयारूवे | देवस्य ३३ सुबहु ३४ अभिषेकभाण्डम् - अभिषेकयोग्य उपस्करः सन्निक्षिप्तः तिष्ठति, 'तीसे णं अभिसेयसभाए अट्ठट्ठ मंगलका ' इत्यादि प्राग्वत् [ पृ० १९ पं० ४] ३५ तस्याश्च अभिषेकसभाया ३६ उत्तरपूर्वस्यां दिशि अत्र महत्येका ३७ अलंकारसभा प्रज्ञप्ता, सा ३८ चाभिषेक+सभावत् प्रमाण-स्वरूप द्वारत्रय- मुखमण्डप - प्रेक्षागृहमण्डपादिवर्णकप्रकारेण तावद् वक्तव्या यावत् परिवारसिंहासनम् [पृ० २१४ पं० १] ३९ तत्र सूर्याभस्य देवस्य ४० आलङ्कारिकम् - अलङ्कारयोग्यं भाण्डं संनिक्षिप्तमस्ति, शेषं प्राग्वत् [ प्र० १० पृ० पं० १] ४१ तस्याश्च अलङ्कारसभाया ४२ उत्तरपूर्वस्यां दिशि अत्र ४३ महत्येका ४४ व्यवसायसभा प्रज्ञप्ता, सा च ४५ -अभिषेकसभावत् प्रमाण-स्वरूप- द्वारत्रय - मुखमण्डपादिवर्णनप्रकारेण तावद् वक्तव्या यावत् सिंहासनं सपरिवारम् [पृ० २१४ पं० १ पृ० २१६ पं० ३ ] ४६ तत्र ४७ महदेकं ४८ पुस्तकरत्नं सन्निक्षिप्तमस्ति, ४९ तस्य च पुस्तकरत्नस्य ५० अयमेतद्रूपो = -सणं अपरि-भा० १ । + मूल- विवरणपाठयोर्भेदः । = मूले तु 'जहा उबवायसभा' इत्युक्तम् । जीवा० पृ० २३५ पं० ८ - "ववसात सभा For Private & Personal Use Only | अलंकार सभा व्यव सायसभा च inelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy