SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ रायसेनइयं । ऍग जोयणसयं आयामेणं पण्णासं जोयणाई विक्खंभेणं दसैँ जोयणाई उव्वेहेणं तहेब " से णं हरए गाए | पउमवरवेइयाए एगेणं वणसंडेण सव्वओ समता संपरिक्खित्ते । तस्स णं हरयस्स तिदिसं तिसोवाणपडिरूवगा पन्नत्ता । तस्मै णं हरयस्स उत्तैरपुरत्थिमे णं त्थ णं मैंहेगा अभिसेगसभा पण्णत्ता, सुहम्मैागमएणं जाव गोमाणसियाओ मॅणिपेढिया सीहासणं सपरिवारं जाव दामा चिहंति, तत्थे णं सूरियाभस्सै देवस्स १४एकं योजनशतमायामतः १५ पञ्चाशत् योजनानि विष्कम्भतः १६ दश योजनान्युद्वेधेन 'अच्छे स्ययामयकूले' इत्यादि नन्दापुष्करिण्या इव वर्णनं निरवशेषं वक्तव्यम् [पृ० १९१ पं० २] १७ स हद १८ एकया पद्मवश्वेदिकया १९ एकेन च वनखण्डेन २० सर्वतः समन्तात् संपरिक्षिप्तः पद्मवरवेदिकावर्णनं [पृ० २०४ पं० १] वनखण्डवर्णनं च प्राग्वत् [पृ० १८३ पं० १] २१तस्य च इदस्य २२ उत्तरपूर्वस्यां दिशि २३ अत्र २४ महत्येका २५ अभिषेकसभा प्रज्ञप्ता, सा च २६ सुधर्मासभावत् प्रमाण-स्वरूप - द्वारत्रय - मुखमण्ड| पादिप्रकारेण तावद् वक्तव्या यावद् २७ गोमानसीवक्तव्यता [पृ० २१४ पं० १-१०२२३ पं० १] तदनन्तरं तथैव उल्लोकवर्णनम् भूमिभागवर्णनं च तावत् यावन्मणीनां स्पर्शः [पृ० ९७, ८१ पं० ३ कं० ४०] तस्या अभिषेकसभाया बहुसमरमणीयस्य भूमिभा - १० गस्य बहुमध्यदेशभागे महत्येका २८ मणिपीठिका प्रज्ञप्ता, साऽप्यष्टौ योजनान्यायाम - विष्कम्भाभ्यां चत्वारि योजनानि बाहल्यतः 'सव्वरयणामयी' इत्यादि प्राग्वत् [पृ० २१७ पं० ४] तस्या मणिपीठिकाया उपरि अत्र महदेकं २९ सिंहासनम् सिंहासनवर्णकः प्राग्वत् [पृ० ९८ पं० ३] नवरमत्र ३० परिवारभूतानि भद्रासनानि च वक्तव्यानि [कं० ४४] ३१ तस्मिँथ सिंहासने ३२ सूर्याभस्य -स्य पूर्वस्यां दि-पा० ५। Jain Education tercional For Private & Personal Use Only अभिषेक सभा ||२३५॥ Www.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy