________________
रायसेनइयं ।
॥२३४॥
Jain Education In
धूर्वेकडच्छुयाणं संनिखित्तं "चिट्ठति, सिद्धायतर्णैस्स णं उबेरिं अँट्ठट्ठ मंगलेगा झंया छत्तातिच्छता । [ १३१] तस्स णं सिद्धांतणस्स उत्तरपुरत्थिमे णं एत्थ णं महेगा उवैवायसभा पण्णत्ता, जहां सभाए सुहम्माए तहेब जाव मणिपेढिया अट्ठ जोयणाई देवसयणिज्जं तहेव स्यणिजवण्णओ अट्ठट्ठ मंगलगा झया छत्तातिछत्ता । | तीसे णं उर्ववायसभाए उत्तरपुरत्थिमेणं एत्थ णं हेगे हैरए पण्णत्ते
चित्ता रयणकरंडा इय-गय-नरकंठगा य चंगेरी । पडलग-सीहासण - छत्त - चामरा समुग्गय-झया य ॥२॥
अष्टशतं ५३ धूपकच्छुकानां ५४ सनिक्षिप्तं ५५ तिष्ठति, तस्य च ५६ सिद्धायतनस्य ५७ उपरि ५८ अष्टावष्टौ ५९ मङ्गलकानि ६० ध्वज - ६१ छत्रातिच्छत्रादीनि तु प्राग्वत् [ पृ० १९ पं० ४ ] ।
[१३१] १तस्य च २ सिद्धायतनस्य ३ उत्तरपूर्वस्यामत्र ४ महत्येका ५ उपपातसभा प्रज्ञप्ता, ६ तस्याश्च सुधर्मागमेन स्वरूपवर्णन - पूर्वादिद्वारत्रय वर्णन - मुखमण्डप - प्रेक्षागृह मण्डपादिवर्णनादिप्रकाररूपेण तावद् वक्तव्यं यावत् उल्लोकवर्णनम् [पृ० २१४ पं०३ - ] तस्याश्र | बहुसमरमणीय भूमिभागस्य बहुमध्यदेशभागेऽत्र महत्येका ७ मणिपीठिका प्रज्ञप्ता, सा च ८ अष्टौ योजनान्यायाम - विष्कम्भाभ्यां १० चत्वारि योजनानि बाहल्येन 'सव्वमणिमयी' इत्यादि प्राग्वत् [ १०२१७ पं० ४] तस्याश्च मणिपीठिकाया उपरि अत्र महदेकं देवशयनीयं प्रज्ञप्तम्, तस्य स्वरूपं यथा सुधर्मायां सभायां देवशयनीयस्य [ पृ० २२६ पं० २] तस्या अप्युपपातसभाया उपरि अष्टाष्ट मङ्गल| कादीनि प्राग्वत् [ पृ० १९ पं० ४] ९ तस्या १० उपपातसभाया ११ उत्तरपूर्वस्यां दिशि १२ महानेको १३ इदः प्रज्ञप्तः, स च * कडुछका – पा० ४। - कडुछा - भा० १। भाषायाम् 'कडछो' 'कडछी' ।
For Private & Personal Use Only
उपपातसभा
jainelibrary.org