SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ रायपसेण ॥२३३।। || थालँाणं पाईणं सुइट्ठाण मणोगुलियाणं वायरगाणं चित्तगैराणं रयणरंडगाणं हयकंठीणं जाव [पृ० १७७ |पं०५] उसभकंठाणं पुप्पचंगेरीणं जाव [पृ० १७८ पं०१] लोमहत्थंचंगेरीणं पुप्फडलगाणं तेल्लंसमुग्गाणं जाव [पृ० १८० पं०१] अंजणसमुग्गाणं अट्ठसयं झयाणं अट्ठसयं नाम् अष्टशतं ३८ स्थालानाम् अष्टशतं ३९ पात्रीणाम् अष्टशतं ४० सुप्रतिष्ठानानाम् अष्टशतं ४१ मनोगुलिकाना-पीठिकाविशेषाणाम् अष्टशतं ४२ वातकरकाणाम् अष्टशतं ४३ चित्राणां ४४ रत्नकरण्डकानाम् अष्टशतं ४५ हयकण्ठानाम् अष्टशतं गजकण्ठानाम् अष्टशतं नरकण्ठानाम् अष्टशतं किन्नरकण्ठानाम् अष्टशतं किंपुरुषकण्ठानाम् अष्टशतं महोगकण्ठानाम् अष्टशतं ४६ वृषभकण्ठानाम् अष्टशतं ४७ पुष्पचङ्गेरीणाम् अष्टशतं माल्यचङ्गेरीणाम् , मुकुलानि पुष्पाणि, ग्रथितानि माल्यानि, अष्टशतं चूर्णचङ्गेरीणाम् अष्टशतं गन्धचङ्गेरीणाम् अष्टशतं वस्त्रचङ्गेरीणाम् अष्टशतमाभरणचङ्गेरीणाम् अष्टशतं सिद्धार्थकचङ्गेरीणाम् अष्टशतं ४८ लोमहस्तकचङ्गेरीणाम् , लोमहस्तकं च मयूरपुच्छपुञ्जनिका, अष्टशतं ४९ पुष्पपटलकानाम् एवं माल्य-चूर्ण-गन्ध-वस्त्राभरण-सिद्धार्थक-लोमहस्तक-पटलकानामपि प्रत्येक प्रत्येकं अष्टशतं वक्तव्यम् अष्टशतं सिंहासनानाम अष्टशतं छत्राणाम् अष्टशतं चामराणाम् अष्टशतं ५० तैलसमुद्गकानाम् अष्टशतं कोष्ठसमुद्कानाम् अष्टश्शतं पत्रसमुद्गकानाम् अष्टशतं चोयकसमुद्कानाम् अष्टशतं तगरसमुद्गकानाम् अष्टशतम्-एलासमुद्गकानाम् अष्टशतं हरितालसमुद्गगकानाम् अष्टशतं हिंगुलकसमुद्गकानाम् अष्टशतं मनःशिलासमुद्गकानाम् अष्टशतम्-५१ अञ्जनसमुद्कानाम् सर्वाण्यपि अनि तैलादीनि परमसुरभिगन्धोपेतानि, अष्टशतं ५२ ध्वजानाम् । अत्र सग्रहणिगाथा___ "चंदणकलसा भिंगारगा य आयंसया य थाला य । पातीउ सुपइट्ठा मणगुलिका वायकरगा य ॥१॥ in Education Hem llegal For Private Personel Use Only witjainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy