SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । ॥२३२॥ चामरधारपडिमाओ पण्णत्ताओ, ताओ णं चामरधारपडिमातो चंदप्पंहवयरवेरुलियनानामणिरयणखचियचि-1 त्तदंडाओ सुहुमैरयतदीहवालाओ संखंककुंददगैरयअमतमहियफेणपुंजसन्निकासाओ धवलाओ चामराओ [पृ० १७९ पं०२-] सलीलं धारेमाणीओ धारेमाणीओ चिट्ठति, तासि णं जिणपंडिमाणं पुरंतो दो दो नागपडिमांतो जक्खडिमाओ भूयडिमातो कुंडधारपैडिमाओ सव्वरयणामईओ अच्छाओ जाव चिट्ठति, तासि णं जिणपंडिमाणं पुरंतो अट्ठसयं घंटीणं अट्ठसयं चंदणकलसाणं अट्ठसयं भिंगारॊणं एवं आयंसाणं द्वे द्वे १५ चामरधरे प्रतिमे प्रज्ञप्ते, १६ =ते च १७ चन्द्रप्रभा-चन्द्रकान्तो वज्रं वैडूर्य च प्रतीतं चन्द्रप्रभवज्रवैड्रोणि शेषाणि च नानामणिरत्नानि खचितानि येषु दण्डेषु ते तथा, एवंरूपाः १८ चित्रा-नानाप्रकारा दण्डा येषां तानि तथा १९ सूक्ष्मा रजतमया दीर्घा वाला येषां तानि तथा [पृ० १७९ अंक-१०२] १९ प्रतीतम् चामराणि गृहीत्वा सलील वीजयन्त्यस्तिष्ठन्ति, ताश्च 'सव्वरयणामईओ अच्छाओ'इत्यादि प्राग्वत् [पृ० १७९ ५०८-] २० तासां २१ जिनप्रतिमानां २२ पुरतो २३ द्वे द्वे २४ नागप्रतिमे द्वे द्वे २५ यक्षप्रतिमे द्वे द्वे २६ भूतप्रतिमे द्वे द्वे २७ कुण्डधरे प्रतिमे सन्निक्षिप्ते तिष्ठतः, तस्मिंश्च देवच्छन्दके २८ तासां २९ जिनप्रतिमानां ३० पुरतः ३१ अष्टशतं ३२ घण्टानाम् ३३ अष्टशतं ३४ चन्दनकल-शानाम् ३५ अष्टशतं ३६ भृङ्गाराणाम् अष्टशतम्-३७ आदर्शा जिनप्रतिमानां पुरतः नागयक्षभूतादिप्रतिमाः तथा घण्टादिपदार्थाश्च - "सूत्रे स्त्रीत्वं+ प्राकृतत्वात्"-राय० विव०। -शानाम् अष्टशतं मङ्गलकलशानाम् अ-भा०२। + 'चामर' शब्दस्य | Jain Education remonal For Private Personal Use Only
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy