________________
रायपसेण-1 इय।
॥२३॥
अच्छीणि अंतोलोहियक्खपडिसेगाणि [रिहामईओ ताराओ] रिट्ठामयाणि अच्छिपाणि, रिहामईओ भमुहीओ कणगीमया कवोला, कणगामया सर्वणा, कणगामईओ णिडालँपट्टियातो, वइरामईओसीसँघडीओ तवैणिजमईओ केसंतकेसभूमीओ रिहामैया उर्वरि मुद्धया।
१३०1०तासि णं जिणपडिमाणं पिंट्टतो पत्तयं पत्तेयं छत्तधारंगपडिमाओ पण्णत्ताओ, ताओण छत्त धारगपडिमाओ हिमरेययकुंदेंदुप्पगासाई सकोरंटमल्लदामधवलाई आँयवत्ताइं सलीलं धारेमाणीओ धारेमा-५ णीओ"चिट्ठति, तासि णं जिणपंडिमाणं उभओ पासे पत्तेयं पत्तेयं मयानि ६३ अक्षीणि ६४अन्तलोहिताक्षप्रतिसेकानि, ६५रिष्टरत्नमयानि ६६अक्षिपत्राणि ६७रिष्टरत्नमय्यो ६८ भ्रवः ६९ कनकमयाः ७० कपोलाः ७१ कनकमयाः ७२ श्रवणाः ७३ कनकमय्यो ७४ ललाटपट्टिकाः ७५ वज्रमय्यः ७६ शीर्षघटिकाः ७७ तपनीयमय्यः ७८ केशान्तकेशभूमयः, केशान्तभूमयः केशभूमयश्चेति भावः, ७९ रिष्टमया ८० उपरि मूर्द्धजाः-केशाः।
[१३०] १ तासां २ जिनप्रतिमानां ३ पृष्ठत एकैका ४ * छत्रधराणां प्रतिमा ५ हिमरजतकुन्देन्दुप्रकाशं ६ सकोरण्टमाल्यदामध- १० वलम् ७ आतपत्रं गृहीत्वा ८ सलीलं ९धरन्ती १० तिष्ठति, तथा ११ तासां १२ जिनप्रतिमानां १४ प्रत्येकम् १३ उभयोः पार्श्वयोः ___x[ ] एतचिहान्तर्गतः पाठः वि० बा० । जीवा० मू०प्र० पृ० २३३ पं०१।० इयं संपूर्णाऽपि कण्डिका जीवा० मू० प्र० पृ०२३३ पं० ५। * छत्रधरा प्र-पा०४-५ भा०१।
Jain Education
melal
For Private & Personel Use Only
watjainelibrary.org