________________
रायपसेणइयं ।
॥२३०॥
Jain Educatio
सव्वरयणाए जाव पडिरूवे एत्थे णं असयं जिणपेंडिमाणं जिणुस्सेहपैमाणमित्ताणं संनिखित्तं संचिद्वैति, तौसि णं जिणपेंडिमाणं इमेयारूवे वण्णावासे पण्णत्ते, तंजहा - तंवणिज्जमया हत्थतल-पायतला, अंकामैयाई | नखाई अंतोलोहियक्खपडिसेगाई, कणगामईओ जंघाओ, कणगामया जाणू, कणगीमया रू, कणगामईओ गायेंलट्ठीओ, तर्वैणिमयाओ नाभीओ, रिहामइओ रोमैंराईओ, तवणिज मैंया चुर्चुया, तवणिज भैया सिरिबच्छी, सिलप्पैवालमया ओट्ठा, फालियामैया दंत, तवणिज्जमईओ जीहाओ, तवणिज्जमैया तालुया, कणगा- ५ मैंईओ नार्सिंगाओ अंतोलोहियैक्खपडिसेगाओ, अंकामयाणि
योजनान्यूर्ध्वमुच्चैस्त्वेन १९ 'सव्वरयणामए' इत्यादि प्राग्वत् [ पृ० १९ पं० ५] २० तत्र च देवच्छन्द के २१ अष्टशतं अष्टाधिकं शतं २२ जिनप्रतिमानां २३ जिनोत्सेधप्रमाणमात्राणाम् पश्चधनुः शतप्रमाणानामिति भावः, २४ सन्निक्षिप्तं २५ तिष्ठति । २६ तासां २७ जिनप्रतिमानाम् २८अयमेतद्रूपो २९ वर्णावासो वर्णकनिवेशः प्रज्ञप्तः ३० तपनीयमयानि ३१ हस्ततल - पादतलानि ३२ अङ्करत्नमया ३४ अन्त:- मध्ये लोहिताक्षरत्नप्रतिसेका ३३ नखाः ३५ कनकमय्यो ३६ जङ्घाः ३७ कनकमयानि ३८ जानूनि ३९ कनकमया ४० ऊरवः ४१ कनकमय्यो ४२ गात्रयष्टयः ४३ तपनीयमय्यो ४४ नाभयः ४५ रिष्टमय्यो ४६ रोमराजयः ४७ तपनीयमयाः ४८ चुचुकाःस्तनाग्रभागाः ४९ तपनीयमयाः ५० श्रीवृक्षाः ५१ शिलाप्रवालमया - विद्रुममया ५२ ओष्ठाः ५३ स्फटिकमया ५४ दन्ताः ५५ तपनीयमय्यो ५६ जिह्वाः ५७ तपनीयमयानि ५८ तालुकानि ५९ कनकमय्यो ६० नासिकाः ६१ अन्तर्लोहिताक्षप्रतिसेकाः, ६२ अङ्क8 अत आरभ्य संपूर्णा कण्डिका जीवा० मू० पृ० २२२०९ ।
For Private & Personal Use Only
tional
जिनप्रतिमाः तासां
वर्णकथ
www.jainelibrary.org