________________
रायपसेण- इयं ।
॥२२९॥
जोयणाई विखंभेणं यावत्तरि जोयणाई उड्डे उच्चत्तेणं सभांगमएणं जाव गोमाणसियाओ भूमिभागा उल्लोया | | तहेव। तस्स णं सिद्धायतणस्स बहुमज्झदेसभाए एत्थ णं महेगा मणिपेढिया पण्णत्ता, सोलस जोयणाई
आयामविक्खंभेणं अट्ट जोयणाई बाहल्लेणं, 'तीसे णं मणिपेढियाए उवरिं एत्थ णं महेगे देवच्छंदए पण्णत्ते, सोलस जोयणाई आयामविक्खंभणं साइरेगाइं सोलस जोयणाई उड्डे उच्चत्तणं शत् विष्कम्भतः ७ द्वासप्ततियोजनान्यूर्ध्वमुच्चैस्त्वेन-इत्यादि ८सर्व सुधर्मावत् वक्तव्यं यावत् गोमानसीवक्तव्यता [पृ० २१४ पं० १- पृ० २२३५०१] तथा चाह-'सभागमएणं जाव गोमाणसियाओ'इति, किमुक्तं भवति ?-यथा सुधर्मायाः सभायाः पूर्वदक्षिणोत्तरवर्तीनि त्रीणि द्वाराणि तेषां च द्वाराणां पुरतो मुखमण्डपाः तेषां च मुखमण्डपानां पुरतः प्रेक्षागृहमण्डपाः तेषां च प्रेक्षागृहमण्डपानां पुरतश्चै. त्यस्तूपाः सप्रतिमाः तेषां च चैत्यस्तूपानां पुरतः चैत्यवृक्षाः तेषां च चैत्यवृक्षाणां पुरतो महेन्द्रध्वजाः तेषामपि पुरतो नन्दापुष्करिण्यस्तदनन्तरं गुलिका गोमानस्यश्चोक्ताः तथाऽत्रापि सर्वमनेनैव क्रमेण निरवशेष वक्तव्यम् , ९ उल्लोकवर्णनं भूमिभागवर्णनं च प्राग्वत् | [पृ०८१, ९७ पं० ३] १० तस्य सिद्धायतनस्यान्तबहुमध्यदेशभागेऽत्र ११ महत्येका मणिपीठिका प्रज्ञप्ता, सा १२ षोडश योजनान्यायामविष्कम्भाभ्याम् १३ अष्टौ योजनानि बाहल्यतः 'सन्दमणिमयी इत्यादि प्राग्वत् [पृ० २१८ पं० ३] १४ तस्याश्च मणिपीठिकाया उपरि अत्र १५ महानेको १६ देवच्छन्दकः प्रज्ञप्तः स च १७ षोडश योजनान्यायामविष्कम्भाभ्यां १८ सातिरेकाणि षोडश
0 नैतत् पदं मूलपाठे।
Jan Educati
For Private Personal use only
How.jainelibrary.org