SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । | सूर्याभस्य प्रहरण कोशः ॥२२८॥ उर्वरि एत्थ णं महेगे खुडुएं महिंदज्झए पण्णत्ते सहि जोयणाई उड्डे उच्चत्तेणं जोयणं विक्खंभेणं वइरामया वट्टलट्ठसंठियसुसिलिट्ठ-जाव-पडिरूवा, [पृ० १०९ पं० २] उवरि अहह मंगलगा झया छत्तातिच्छत्ता, तस्स णं | खुड्डागमहिंदज्झयस्स पचैथिमेणं एत्थ णं सूरियाभस्स देवस्स चोप्पाले नाम पहरणकोसे पन्नत्ते सव्ववइरामए अच्छे जाव पडिरूवे, तत्थं णं सूरियाभस्स देवस्स फैलिहरयण-खग्ग-गया-धणुप्पमुही बहवे पहरणरयणा संनिखित्ता चिट्ठति, उजला निर्सिया सुतिक्खधारा पासादीया...। सभाएं णं सुहम्माए उवरिं अट्ठ मंगलगा झया छत्तातिच्छत्ता। १२९] सभाए णं सुहम्माए उत्तरपुरस्थिमेणं एत्थणं मैहेगेसिंद्धायतणे पण्णत्ते ऐगं जोयणसयं आयामेणं पन्नासं ९ उपरि १० क्षुल्लको महेन्द्रध्वजः प्रज्ञप्तः, तस्य प्रमाणं वर्णकश्च महेन्द्रध्वजवद् वक्तव्यम् [पृ० २२१ पं० २] ११ तस्य क्षुल्लकमहेन्द्रध्वजस्य १२ पश्चिमायामत्र १३ सूर्याभस्य देवस्य महानेकः १४ चोप्पालो नाम १५ प्रहरणकोश:-प्रहरणस्थानं प्रज्ञप्तम् , किंविशिष्टः ? इत्याह-जाव पडिरूवे' इति प्राग्वत् [पृ० १९५०८] १६ तत्र चोप्पालकाभिधाने प्रहरणकोशे बहूनि १७ परिघरत्न१८ खड्ग-१९ गदा-२० धनुःप्रमुखादीनि २१ प्रहरणरत्नानि २२ सन्निक्षिप्तानि तिष्ठन्ति, कथंभूतानि ? इत्यत आह-२३ उज्ज्वलानि-निर्मलानि २४निशितानि-अतितेजितानि अत एव २५ तीक्ष्णधाराणि प्रासादीयानि इत्यादि प्राग्वत् [पृ० ७५०५] तस्याश्च २६ सभायाः सुधर्माया उपरि बहूनि २७ अष्टावष्टौ मङ्गलकानि-इत्यादि सर्व प्राग्वत् [पृ०१९५०४] वक्तव्यम् । [१२९] १ सभायाः सुधर्मायाः २ उत्तरपूर्वस्यां दिशि ३ महदेकं ४ सिद्धायतनं प्रज्ञप्तम् , ५ एकं योजनशतमायामतः ६ पञ्चा Jain Education email For Private Personel Use Only wwainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy