________________
रायपसेण-|
इयं।
॥२२७॥
| उभओविब्बोयणं दुहतोउण्णते मज्झे णयगंभीरे गंगापुलिणवालुयाउद्दालसालिसए सुविरइयरयत्ताणे उँवधियखोमदुगुल्लपट्टपडिच्छायणे आईणग-रूय-बूर-णवणीय-तुलफासमउते [पृ० ९९५०२] रत्तंसुयसंवुए सुरम्मे पासादीये...पडिरूवे।
[१२८] तस्स णं देवसयणिजस्स उत्तरपुरथिमेणं महेगा मणिपेढिया पण्णत्ता, अढे जोयणाई आयामविक्खंभेणं चत्तारि जोअणाई बाहल्लेणं सव्वमणिमयी जाव पडिरूवा, तीसे णं मणिपेढियाए प्रमाणेनोपधानेन यत् तत् तथा, ४२ उभयतः-उभौ-शिरोऽन्त-पादान्तावाश्रित्य बिब्बोयणम्-उपधानं यत्र तत् उभयतोबिब्बोयणं ४३ उभयतउन्नतं ४४ मध्ये नतं च तत् निम्नत्वात् गम्भीरं च महत्त्वान्नतगम्भीरं ४५ गङ्गापुलिनवालुकाया अवदालो-विदलनं पादादिन्यासे अधोगमनमिति भावः तेन 'सालिसए' इति सदृशकम् गङ्गापुलिनवालुकावदालसदृशकं, दृश्यते चायं प्रकारो हंसतूल्यादिष्विति, तथा ४६ 'उपचित इति विशिष्टं परिकर्मितं क्षौम-कासिकं दुकूलं-वस्त्रं तदेव पट्टः उपचितक्षौमदुकूलपट्टः स प्रतिच्छदनंआच्छादनं यस्य तत् तथा प्राग्वत् [पृ. ९९६०९] ४७ रक्तांशुकेन संवृतं रक्तांशुकसंवृतम्-अत एव ४८ सुरम्यम् 'पासादीये इत्यादिपदचतुष्टयं प्राग्वत् [पृ० ७ पं० ५]।
[१२८] १ तस्य देवशयनीयस्य २ उत्तरपूर्वस्यां दिशि अत्र ३ महत्येका ४ मणिपीठिका प्रज्ञप्ता, सा च ५ अष्टौ योजनान्यायाम-विष्कम्भाभ्यां ६ चत्वारि योजनानि बाहल्यतः ७ 'सव्वमणिमयी' इत्यादि माग्वत् [पृ० १९५०८] ८ तस्याश्च मणिपीठिकाया
Jain Education idlmalinal
For Private Personel Use Only
wwtjainelibrary.org