SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ रायसेनइयं । ॥२२६॥ चत्तारि जोयणाई बाहल्लेणं सव्वमणिमया अच्छा जाव पडिरूवा, 'तीसे णं मणिपेढियाए उवरिं एत्थ णं हेगे देवस्यणिज्जे पण्णत्ते, तस्सें णं देवसयणिजस्स इमेयारूवे वण्णावासे पण्णत्ते, तंजहा-गाणामणिमया पडिपाया सोर्वेन्निया पायौ णाणामणिमयाइं पायसीसँगाई जंबूणयामैयाई गैत्तगाई बइरामैया " संधी णाणामणिमए ० विच्चे रययामैई तूली लोहियक्खमया विब्बोयणौ तवणिज्जमैंया गंडोवहाणैया "से णं सयणिज्जे सीलिंगणवट्टिए म्भाभ्यां १६ चत्वारि योजनानि बाहल्येन । 'सव्वमणिमया' इत्यादि प्राग्वत् |] [पृ० ९८ पं० २ तथा पृ०१०२ पं० १] १७ तस्याश्च | मणिपीठिकाया उपरि अत्र १८ महदेकं १९ देवशयनीयं प्रज्ञप्तम्, २० तस्य च देवशयनीयस्य २१ अयमेतद्रूपो वर्णावासो - वर्णनि| वेश: प्रज्ञप्तः, तद्यथा - २२ नानामणिमयाः २३ + प्रतिपादा- मूलपादानां प्रतिविशिष्टोपष्टम्भकरणाय पादाः प्रतिपादाः, २४ सौवर्णिका:| सुवर्णमयाः २५ पादाः - मूलपादाः, २६ नानामणिमयानि २७ पादशीर्षकाणि २८ जाम्बूनदमयानि २९ गात्राणि - ईषा - आदीनि ३० वज्रमया - वज्ररत्नापूरिताः ३१ सन्धयः ३२ नानामणिमयं ३३ व्यूतं विशिष्टवानम् ३४ रजतमयी ३५ तूली ३६ लोहिताक्षमयाणि ३७ 'बिब्बोयणा' इति उपधानकानि, आह च जीवाभिगममूलटीकाकार:- “विब्बोयणा - उपधानकान्युच्यन्ते" ] इति, ३८ तपनीयमय्यो ३९ गण्डोपधानिकाः, ४० तद् देवशयनीयं ४१ सालिङ्गनवर्तिकम् - सह आलिङ्गनवर्या-शरीर० पृ०९८ पं०५ तथा १२ । "वेच्चं व्यूतं वानम् इत्यर्थः " - जीवा० वृ० प्र०१० २१० पं०६ । 'वान' शब्दस्य पर्यायः भाषायाम् 'वाण' - 'खाटलानं वाण' इति । + भाषायाम् - पडवाया । * भाषायाम् ईषा - 'ईस - खाटलानी ईस' इति प्रसिद्धम् । 0 जीवा० वृ०पृ० २३१ पं०१४ | For Private & Personal Use Only Jain Education interational | देवशयनीयस्यवर्णकः ww.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy