________________
रायपसेण
इयं।
| देवस्स अन्नेसिं च बहूण देवाण य देवीण य अचणिज्जाओ जाव 4ज्जुवासणिज्जातो। माणबैंगस्स चेइयखंभस्स उवरिं अह मंगलगा झया छत्ताइच्छत्ता।।
[१२७] तस्स माणवगस्स चेइयखंभस्स पुरत्यिमेणं एत्य णं महेगा मणिपेढिया पण्णत्ता, अहूं जोयणाई आयामविक्खंभेणं चत्तारि जोअणाई बाहल्लेणं सव्वमणिमई अच्छा जाव पडिरूवा, तीसे णं मणिपेढियाए उरि एत्थ णं महेगे सीहासणे पण्णत्ते सीहासणवण्णतो सपरिवारो [पृ० ९८ पं०३-] तस्स णं माणवगस्स 4॥२२५॥ चेइयखभस्स पञ्चेत्थिमेणं एत्थ णं महेगा मणिपेढिया पण्णत्ता अट्ट जोयणाई आयामविक्वंभेणं ३० अन्येषां च बहूनां वैमानिकानां देवानां देवीनां च ३१ अर्चनीयानि चन्दनैः, वन्दनीयानि स्तुत्यादिना, पूजनीयानि पुष्पा दिना, माननीयानि बहुमानतः, सत्करणीयानि वस्त्रादिना, कल्याणं मङ्गलं दैवतं चैत्यमितिबुद्ध्या ३२ पर्युपासनीयानि । ३३ 'तस्स णं चेइयखंभस्स उवरि बहवे अट्ठट्ठ मंगलगा' इत्यादि प्राग्वत् [पृ० १९ पं०४-]
[१२७] १ तस्य माणवकस्य २ चैत्यस्तम्भस्य ३ पूर्वस्यां दिशि अत्र ४ महत्येका ५ मणिपीठिका प्रज्ञप्ता, सा च ६ अष्टौ २० योजनान्यायाम-विष्कम्भाभ्यां ७ चत्वारि योजनानि बाहल्येन ८ 'सव्वमणिमई' इत्यादि प्राग्वत् [पृ० १९ पं०५] [९-सिंहासनं प्रज्ञप्तम् सिंहासनवर्णनम् [पृ० ९८ पं० ३] शेषाणि च भद्रासनानि तत्परिवारभूतानि प्राग्वत् [कं० ४४]। १० तस्य माणवकनाम्नः ११ चैत्यस्तम्भस्य १२ पश्चिमायां दिशि अत्र १३ महती एका १४ मणिपीठिका प्रज्ञप्ता साऽपि १५ अष्टौ योजनानि आयाम-विष्क
[ ] एतचिहान्तर्गतः पाठः केवलं भा० १-२ प्रतावेव तथापि मूलानुसारित्वेन अत्र न्यस्तः ।
Jain Educati
o nal
For Private & Personal use only
|www.jainelibrary.org