SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ रायपसेण ॥२४॥ सटिंजोयणाई उड्डूं उच्चत्तेणं, जोयणं उव्वेहेणं, जोयणं विक्खंभेणं अडयालीसंअंसिए अडयालीसइ०कोडीए अडयालीसइविग्गहिए सेसं जहा महिंदज्झयस्स [पृ० पं०] माणवगस्स णं चेइयखंभस्स उवरिं बारस जोयणाई सिक्ककोपओगाहेत्ता हेट्टीवि बारस जोयणाई वज्जेत्ता *मैज्झे छत्तीसाएँ जोयणेसु एत्थ णं बहवे सुवण्णरुप्पमया फलगा रिस्थित समुद्के षु पण्णत्ता, तेसु णं सुवण्णरुप्पामएसु फलएमु बहवे वइरामया णागदंता पण्णत्ता, तेसु णं वइरामएसु नागदंतेसु देवपूज्यानि बहवे रययामया सिकगा पण्णत्ता, तेसुणं रययामएसु सिक्कएसु बहवे वइरामया गोलबहसमुंग्गया पण्णत्ता, जिनसतेसु णं वयरामएसु गोलवहसमुग्गएसु बहवे जिणसहातो संनिखित्ताओ चिट्ठति। तातो णं सूरियाभस्स क्थीनि स्तम्भः प्रज्ञप्तः, १० षष्टियोजनान्य॒र्ध्वमुच्चैस्त्वेन ११ योजनमुद्वेधेन १२ योजनं विष्कम्भेण १३ अष्टाचत्वारिंशदनिकः १४ 'अडयालीसइकोडीए १५ अडयालीसइविग्गहिए' इत्यादि सम्प्रदायगम्यम् । 'वइरामयवट्ट' इत्यादि १६ महेन्द्रध्वजवत् वर्णनं निरवशेषं तावद् वक्तव्यं यावत् 'सहस्सपत्तहत्थगा सव्वरयणामया जाव पडिरूवा इति [पृ०१०९५०२] तस्य च १७ माणवकस्य चैत्यस्तम्भस्य उपरि १८द्वादश योजनानि ० अवगाह्य-उपरितनभागात् द्वादश योजनानि वर्जयित्वेति भावः, १९अधस्तादपि द्वादश योजनानि वर्जयित्वा १० २० मध्ये २१ षट्त्रिंशति योजनेषु २२ 'चहवे सुवण्णरुप्पामया फलगा' इत्यादि फलकवर्णनम् नागदन्तवर्णनम् सिक्ककवर्णनं च प्राग्वत् [पृ० १७६ पं०२-९] २३ तेषु च रजतमयेषु सिक्ककेषु बहवो २४ वज्रमया २५ गोलवृत्ताः-गोलवद् वृत्ताः समुद्गकाः प्रज्ञप्ताः, २६ तेषु च वज्रमयेषु समुद्केषु २७ बहूनि २८ जिनसक्थीनि सन्निक्षितानि तिष्ठन्ति, यानि २९ सूर्याभस्य देवस्य ०-कोडाकोडीए-भा० १। * मझे बत्तीसाए-मु० पु० पाठः, स च विवरणं नानुसरति। 0 अवगम्य उ-मा० १। Jain Education allemaal For Private Personel Use Only Jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy