________________
रायपसेण
इयं ।
॥२३८॥
उत्तरपुरस्थिमेणं एत्थ णं नंदा पुक्खरिणी पण्णत्ता हरयसरिसा, तीसे णं णंदाए पुक्खरिणीए उत्तरपुरस्थिमेणं |
उत्पन्नमात्रमहेगे बलिपीढे पण्णत्ते सव्वरयणामए अच्छे जाव पडिरूवे।
स्य सूर्याभ[१३२] तेण कालेण तेणं समएणं सूरियाभे देवे अहुणोववण्णमित्तए चेव समाणे पंचविहाए पज्जत्तीए
स्य कर्तव्य पज्जत्तीभावं गच्छद, तंजहा-आहारपजत्तीए सरीरपज्जत्तीए इंदियपज्जत्तीए आणपाणपजत्तीए भासा-मणप- | विचारणा ज्जत्तीए, तएँ णं तस्स सूरियाभस्स देवस्स पंचविहाए पजत्तीए पातसभाया ७३ उत्तरपूर्वस्यां दिशि ७४ महदेकं ७५ बलिपीठं प्रज्ञप्तम् , तच्चाष्टौ योजनानि आयामविष्कम्भतः चत्वारि योजनानि बाहल्यतः ७६ सर्वरत्नमयम् ७७ 'अच्छे' इत्यादि प्राग्वत् [पृ० १९५० ५]। तस्य च बलिपीठस्य उत्तरपूर्वस्यां दिशि अत्र महत्येका नन्दा पुष्करिणी प्रज्ञप्ता, सा च हुदप्रमाणा, हृदस्येव च तस्या अपि त्रिसोपानवर्णनं नोरणवर्णनं च प्राग्वत् [पृ० ७८ ५० १, पृ०७९५० १]। तदेवं यत्र यादृम्रूपं च सूर्याभस्य देवस्य विमानं तत्र ताग्रूपं चोपवर्णितम् ।
[१३२] सम्मति सूर्याभो देवः उत्पन्नः सन् यदकरोत् यथा च तस्याऽभिषेकोऽभवत् तद् उपदर्शयति-१ तस्मिन् काले २ त-१० स्मिन् समये ३ सूर्याभो देवः सूर्यामे विमाने उपपात सभायां देवशयनीये देवदृष्यान्तरिते प्रथमतोऽङ्गुलासंख्येयभागमात्रयाऽवगाहनया समुत्पन्नः ४ 'तए णं' इत्यादि सुगमम् नवरम् इह भाषा-मनःपर्याप्त्योः समाप्तिकालान्तरस्य प्रायः शेषपर्याप्तिसमाप्तिकालान्तरापेक्षया स्तोकत्वादेकत्वेन विवक्षणमिति 'पंचविहाए पजत्तीए पज्जतीभावं गच्छइ' इत्युक्तम् , ततः ५ तस्य सूर्याभस्य देवस्य ६ पञ्च
० मूले पूर्व पुष्करिणीनिर्देशः पश्चात् बलिपीठनिर्देशः, विवरणे तु व्युत्क्रमः । ० -तशय्यायां-भा०२। --गद्वया अव-भा०२। l
Jain Education
a
For Private Personal Use Only
Hainelibrary.org