________________
रायपसेण-I
इयं ।।
सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ, तासि णं मणिपेढियाणं उरि पत्तेयं पत्तेयं महिंदज्झए पण्णत्ते, | "ते णं महिंदज्झया सहि जोयणाई उई उच्चत्तणं ० अद्धकोसं उब्वेहेणं अद्धकोसं विखंभेण वइरामय-..[पृ०१०९ पं०२]-सिहरा पासादीया । तेसिं णं महिंदज्झयाणं उवरि अट्ट मंगलगा झंया छत्तातिछत्ता [पृ० ८० पं०३] तेसिं णं महिंदज्झयाण पुरतो पत्तयं पत्तेयं नंदा पुक्खरिणीओ पण्णत्ताओ, ताओणं पुक्खरिणीओ =एगं जोयणसयं आयामेणं पंण्णासं जोयणाई विखभेणं दस जोयणाई उन्हेणं ल्यतः ४७ 'सव्व रयणामईओ' इत्यादि प्राग्वत पृ०९८५६] ४८ तासां च मणिपीठिकानामुपरि ४९ प्रत्येकं ५० महेन्द्रध्वजः प्रज्ञप्तः, ५१ते च महेन्द्रध्वजाः ५२षष्टियोजनान्यूर्ध्वमुच्चैस्त्वेन ५३अर्द्धक्रोशम्-अर्चगव्यूतमुद्वेधेन-उण्डत्वेन ५४अर्द्धक्रोशं विष्कम्भतः ५५ 'वइरा'...[पृ० १०९५०२-८] ५६तेषां महेन्द्रध्वजानामुपरि ५७ अष्टावष्टौ मङ्गलकानि ५८ बहवः कृष्णचामरध्वजा इत्यादि
| ॥१२॥ | तोरणवत् सर्व वक्तव्यम् [पृ०८०पं०९] ५९ तेषां च महेन्द्रध्वजानां पुरतः ६० प्रत्येकं ६१ नन्दा नन्दाभिधाना पुष्करिणी प्रज्ञप्ता, ६२एकं योजनशतमायामतः ६३पञ्चाशत योजनानि विष्कम्भतः ६४ ० दश योजनान्युद्वेधेन-उण्डत्वेन, तासां च नन्दापुष्करिणीनां १०
० अत्र सर्वप्रतिषु मु० पुस्तके च 'जोयण उव्वेहणे जोयण विखंभेणं' इति-एव पाठ उपलभ्यते, केवलम् भा०२ प्रती 'सद्धि जोयणाई उड्ढे उच्चत्तेणं अद्धकोसं उव्वेणं, अद्धकोसं विक्खंभेण' इति लभ्यते परंतु भा० २ प्रतावपि मूलतस्तु 'जोयण' इत्यादिक एव पाठो दृश्यत, अनन्तरं केनचित् शोधकेन मूल-विवरणयोर्वेषम्यं परिहर्तुकामेन 'जोयण' स्थाने 'अद्धकोस' इति परिवर्तितं प्रतिभाति, अस्माभिस्तु मूल-विव. रणयोः संवादाय विवरणानुसारी स शोधित एव पाठोऽत्र मूले न्यस्तः। = एग जोयणाई विक्खंभेग दस जोयणाई उन्हेणं पा०१। - मूलविवरणयोः पाठभेदः । ० मु० पु० विवरणे तथा पा० ४-५, भा०१ प्रतौ च विवरणे 'दासप्ततियोजनानि' इत्येव पाठो लभ्यते किन्तु केवलं १०/
Jain Education in
alla
For Private & Personel Use Only
Jainelibrary.org