________________
रायपसेणइयं ।
॥१२२॥
Jain Education
अच्छाओ-जाव वण्णओ - एगइयाओ उदगर सेणं पण्णत्ताओ, पत्तेयं पत्तेयं पउमँवरवेइयापरिखित्ताओ पत्तेयं | पत्तेयं वणसंड परिक्खित्ताओ [पृ० १९१ पं० २] तसि णं णंदाणं पुक्खरिणीणं तिदिसि' तिसोवाणपडिरूवगा पण्णत्ता, तिसोवाणपडिरूवगाणं वण्णओ, तोरणा झया छत्तातिछत्ता । सभाएँ णं सुहम्माए अंडयालीसं मणोगुलियामा हस्तीओ पण्णत्ताओ, तंजहा- पुरन्थिंमेण सोलससाहस्सीओ पचत्थिमेणं सोलसमाहस्सीओ दौहिणेणं | अट्ठसाहस्सीओ उत्तरेण 'अट्टसाहस्सीओ, तासु णं मणोगुलियासु बहवे सुवण्णरुपमया फलगा पण्णत्ता, | तेसु णं सुवन्नरुपमएसु फलगेसु बहवे बइरामया णागदंता पण्णत्ता, तेसु णं वइरामएसु णागदंत एस किण्हसुत्तवहवग्घारियमल्लदामकलावा चिट्ठेति,
६५ 'अच्छाओ सण्हाओ रययामय'... इत्यादि वर्णनं प्राग्वत् [ पृ० १९१६०२ - ७] ताश्च नन्दापुष्करिण्यः प्रत्येकं प्रत्येकं ६६ पद्मवरवेदिकया प्रत्येकं प्रत्येकं ६७ वनखण्डेन परिक्षिप्ताः, ६८ तासां च नन्दापुष्करिणीनां प्रत्येकं ६९ त्रिदिशि ७० त्रिसोपानप्रतिरूपकतोरणवर्णनं प्रागिव [पृ० ७८ पं० ६ - पृ० ८१ पं० १०] ७१ सभायां सुधर्म्मायाम् ७२ अष्टचत्वारिंशन्मनोगुलिका सहस्राणि - पीठिकासहस्राणि प्रज्ञप्तानि, ७३ तद्यथा-७४पूर्वस्यां दिशि पोडश मनोगुलिकासहस्राणि, ७५ पोडश सहस्राणि पश्चिमायाम् ७६ अष्टौ सहस्राणि दक्षिणतः ७७ अष्टौ सहस्राणि उत्तरतः, ७९ एतासु च फलक-नागदन्तक-- माल्यदामवर्णनं प्राग्वत् [ पृ० १७६ पं० २ ] सिक्कगवर्णनं भा० २ प्रतावेव 'दश योजनानि' पाठः प्राप्तः स एव च पाठः मूलपाठानुसारी अत एव अत्र स्त्रीकृतः । विवरणे निर्दिष्टः 'द्वासप्ततियोजनानि ' पाठोऽपि विशेषेण विचारणीयोऽस्ति नहि अविमृश्यैव विवरणकारेण एवं निर्देशः कृतो भवेत् ।
For Private & Personal Use Only
jainelibrary.org