________________
रायपसेण
इयं ।
॥१२०॥
सच्छाया सप्पभा सँस्सिरीया संउज्जोया अहियं नयण-मणणिव्वुइकरा अमयरससमरसफला पासाईया... तेर्सि गं चेइयरुक्खाणं उरि अहह मंगलगा झया छत्ताइछत्ता । तेर्सि' णं चेइयरुक्खाणं पुरतो पत्तेयं पत्तयं मणिपेढियाओ पण्णत्ताओ, ताओ णं मणिपेढियाओ अट्ट जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं त्रमणिरत्नमयानि यानि सुरभीनि कुसुमानि फलानि च तेषां भरेण नमिताः शाला:-शाखा येषां ते तथा, तथा ३२ सती-शोभना छाया येषां ते सच्छाया, ३३ सती-शोभना-प्रभा-कान्तियेषां ते सत्प्रभाः, अत एव ३४ सश्रीकाः, तथा ३५ सह उद्द्योतेन वर्तन्ते मणिरत्नानामुयोतभावात् सोयोताः, ३६ अधिकं नयन-मनोनिवृतिकराः ३७अमृतरससमरसानि फलानि येषां ते तथा, ३८'पासाईया'इत्यादिविशेषणचतुष्टयं प्राग्वत् [पृ०७ पं०१] एते च चैत्यवृक्षा अन्यैबहुभिस्तिलक-लवक-च्छत्रौपग-शिरीष-सप्तपर्ण-दधिपर्णलुब्धक-धवल-चन्दन-नीप-कुटज-पनस-ताल-तमाल-प्रियाल-प्रियङ्गु-पारापत-राजवृक्ष-नन्दिवृक्षः सर्वतः समन्तात् सम्परिक्षिसाः, ते च तिलका यावनन्दिवृक्षा मूलमन्तः कन्दमन्त इत्यादि सर्वमशोकपादपवर्णनावामिव [पृ० १२ पं० २] तावद् वक्तव्यं यावत् परिपूर्ण लतावर्णनम् [पृ० १२५० ४] ३९तेषां चैत्यवृक्षाणामुपरि ४०अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि चैत्यस्तूप १० इव तावद् वक्तव्यं यावद् बहवः सहस्रपत्रहस्तकाः, सर्वरत्नमया यावत् प्रतिरूपका इति [पृ०८७ पं०७]४१ तेषां च चैत्यवृक्षाणां पुरतः ४२ प्रत्येकं ४३ मणिपीठिकाः प्रज्ञप्ताः, ४४ ताश्च मणिपीठिका ४५ अष्टौ योजनान्यायामविष्कम्भाभ्यां ४६ चत्वारि योजनानि बाह
x अत आरभ्य 'यावत् प्रतिरूपकाः' [पं० ११] इत्यन्तस्य विवरणस्य मूलपाठो मूले न दृश्यते ।
Jain Education Interior
For Private Personel Use Only
Jiw.telibrary.org