SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । चैत्यवृक्षाणां वर्णक अ? जोयणाई आयामविखंभेणं साइरेगाइं अट्ट जोयणाई सव्वग्गेणं पण्णता, तेर्सि' णं चेइयरुक्खाणं इमेयारवे वण्णावासे पपणत्ते, तंजैहा-वयंरामयमूलरययसुपइट्टियविडिमा रिट्ठामयविउलकंदवेरुलियरइलखंधा सुजॉयवरजायरूवपढमगविसालसाला नाणामणिमयरयणविविहसाहप्पसाहवेरुलियपत्ततवणिजपत्तबिंटा जधणयरत्तमउयसुकुमालपवालपल्लववरंकुरधरा विचित्तमणिरयणसुरभिकुसुमफलभरनमियसाला ऊर्ध्वमञ्चस्त्वेन १६ षड् योजनानि १९ अष्टौ योजनानि २० विष्कम्भेन २२ सर्वाग्रेण २१ सातिरेकेणाष्टौ योजनानि प्रज्ञप्ताः २३तेषां च चैत्यवृक्षाणाम् २४अयमेतद्रूपो वर्णावासः प्रज्ञप्तः २५तद्यथा-२६वज्राणि-वज्रमयानि मूलानि येषां ते वज्रमयमूला रजते सुप्रतिष्ठिता विडिमा-बहुमध्यदेशभागे ऊवं विनिर्गता शाखा येषां ते रजतसुप्रतिष्ठितविडिमा:* २७ रिष्टमयो-रिष्टरत्नमयः कन्दो येषां ते रि- टमयकन्दाः, तथा वैडूर्यरत्नमयो रुचिरः स्कन्धो येषां ते *तथा, २८ सुजातं-मूलद्रव्यशुद्धं वरं-प्रधानं यत् जातरूपं तदात्मकाः प्रथमका-मूलभूता विशालाः शालाः शाखा येषां ते सुजातवरजातरूपप्रथमकविशालशालाः २९ नानामणिरत्नात्मिका विविधाः शाखाः प्रशाखा येषां ते तथा वैडूर्याणि-वैडूर्यमयाणि पत्राणि येषां ते तथा तपनीयमयानि पत्रवृन्तानि येषां ते तथा, ३० जाम्बूनदाजाम्बूनदसुवर्णविशेषमया रक्ता-रक्तवर्णा मृदवः-मनोज्ञाः सुकुमाराः-सुकुमारस्पर्शाःप्रवाला:-ईपदुन्मीलितपत्रभावाः पल्लवाः-संजातपरिपूर्णप्रथमपत्रभावरूपा वराङ्कराः-प्रथममुद्भिद्यमाना अङ्करास्तान् धरन्तीति जाम्बूनदरक्तमृदुसुकुमारप्रवालपल्लवाङ्करधराः ३१ विचि + नैतत् पदं विवरणे । * " ततः पूर्वपदेन कर्मधारयः समास: "-राय० वि० । 0 “ ततः पूर्ववत् पदद्वयमीलनेन कर्मधारयः" -राय० वि०। ॥११९॥ Jain Education lema al For Private & Personel Use Only wijainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy