SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं । ॥१८॥ |चत्तारि जिणपॅडिमातो जिणुस्सेहपमाणमेत्ताओ संलियकनिसन्नाओ थूभाभिमुहीओ सन्निखित्ताओ चिट्ठति, | तंजही-उसभा वद्धमाणा चंदाणेणा वारिसेणा। जिनप्रति मानां नाम[१२५] तेसिणं थूभाणं पुरतो पत्तेयं पत्तेयं मणिपेढियातो पण्णत्ताओ,ताओणं मणिपेढियातो सोलस जोयणाई ग्राईवर्णकः आयामविखंभेणं अहूँ जोयणाई बाहल्लेणं सबमणिमईओ जाव पडिरूवातो, तासि णं मणिपेढियाणं उवरिं पत्तेयं पत्तेयं चेइयरुक्खे पण्णत्ते, ते णं चेइयरुक्खा अट्ट जोयणाई उड्डे उच्चत्तेणं अद्ध जोयणं उब्वेहेणं, 'दो जोय. णाई खंधा अद्धजोयणं विक्खंभेणं छै जोयणाई विडिमा बहुमज्झदेसभाए ४३ चतस्रो ४४ जिनप्रतिमाः ४५ जिनोत्सेधप्रमाणमात्राः जिनोत्सेध उत्कर्षतः पञ्च धनुःशतानि जघन्यतः सप्त हस्ताः, इह तु पञ्च धनुःशतानि सम्भाव्यन्ते, ४६ पर्यङ्कासनसन्निषण्णाः, ४७ स्तूपाभिमुख्यः ४८ सन्निक्षिप्ताः, तथा जगत्स्थितिखाभाव्येन सम्यग्निवेशितास्तिष्ठन्ति, ४९ तद्यथा-५० ऋषभाः ५१ वर्द्धमानाः ५२ चन्द्राननाः ५३ वारिषेणा:-इति । [१२५] १ तेषां चैत्यस्तूपानां पुरतः २ प्रत्येकं प्रत्येकं ३ मणिपीठिकाः प्रज्ञप्ताः, ४ ताश्च मणिपीठिकाः ५ षोडश योजना-१० न्यायामविष्कम्भाभ्याम् ६ अष्टौ योजनानि बाहल्यतः ७ 'सव्वमणिमईओ'इत्यादि प्राग्वत , [पृ० ९८५०६] ८ तासां च मणिपीठिकानामुपरि ९ प्रत्येक प्रत्येकं १० चैत्यवृक्षा ११ अष्टौ योजनान्य॒र्ध्वमुच्चैस्त्वेन १२ अर्द्धयोजनमुद्वेधेन-उण्डत्वेन, १३ द्वे योजने उच्चैस्त्वेन १४ स्कन्धः स एव १५ अर्ध योजनं विष्कम्भतया १८ बहुमध्यदेशभागे १७ विडिमा-ऊवं विनिर्गता शाखा सा __ + ओपलियंक-भा० १। x अट्ठ जोयणाई-मु० पु० पाठः स च विवरणविरोधो । lainEducationten For Private Personal use only jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy