________________
रायपसेग
इयं।
| ॥११७॥
पैत्तयं पत्तयं धुंभे पण्णत्ते, "ते णं *थूभा सोलस सोलस जोयणाई आयामविखंभेणं साइरेगाई सोलस
स्तूपवणका सोलस जोयणाई उड्डे उच्चत्तणं, सेया संखंक...[पृ०१७९५०३] सव्वरयणामया अच्छा जाव पडिरूवा, तेसि णं थूभाणं उरिं अट्ठ मंगलगा झया छत्तातिछत्ता जाव सहस्सपत्तहत्थया । तेसिँ णं थूभाणं पत्तेयं पत्तेयं चउद्दिसि ऑणिपेढियातो पण्णत्ताओ, ताओ णं मणिपेढियातो अहूँ जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिमईओ अच्छाओ जाव पडिरूवातो, तासि णं मणिपेढियाणं उरि च मणिपीठिकानामुपरि २८ प्रत्येकं प्रत्येकं २९ चैत्यस्तूपः प्रज्ञप्तः, ३० ते च चैत्यस्तूपाः ३१ षोडश योजनान्यायाम-विष्कम्भाभ्यां ३२ सातिरेकाणि षोडश योजनान्य॒र्ध्वमुच्चैस्त्वेन 'संखक'-इत्यादि तद्वर्णनं सुगमम् , [पृ० १७९ पं०१२] ३३ तेषां च चैत्यस्तूपानामुपरि ३४ अष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि 'जाव सहस्सपत्तहत्थया' इति 'यावत्' करणात् तेसिं चेइयथूभाणं उप्पि बहवे किण्हचामरज्झया [पृ० २५५०२ तथा पं०९] तेसिं चेइयथूभाणं उप्पि बहवे छत्ताइच्छत्ता ...[पृ० २१ पं० १ तथा ५] इति, एतच्च समस्तं प्राग्वत् । ३५ तेषां चैत्यस्तूपानां ३६ प्रत्येकं प्रत्येकं ३७ चतुर्दिशि-चतसृषु दिक्षु एकैकस्यां दिशि एकैकमणि-20 पीठिकाभावेन चतस्रो ३८ मणिपीठिकाः प्रज्ञप्ताः ३९ अष्टौ योजनान्यायामविष्कम्भाभ्यां ४० चत्वारि योजनानि बाहल्येन ४१ | सर्वात्मना मणिमय्यः 'अच्छा' इत्यादि प्राग्वत [पृ० ९८ पं० ६] ४२ तासां च ० मणिपीठिकानामुपरि एकैकप्रतिमाभावेन
* "चेइयथूभा"-जीवा० पृ० २२४ पं० १४। 0 मणिपीठिकानामुपरि एकैकस्या अपि मणिपीठिकाया उपरि एकैक-पा० ४-५ ।
Jain Education
emanal
For Private Personel Use Only
wilainelibrary.org