________________
रायपसेण
इयं ।।
॥११६॥
पण्णत्ते, तेसिं णं वयरामयाणं अक्खाडगाणं बहभज्झदेसभागे पत्तेयं पत्तेयं मणिपेढिया पण्णत्ता, ताओ णं | मणिपेढियातो अट्ट जोयणाई आयामविक्खंभेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ, तासि णं मणिपेढियाण उवरि पत्तेयं पत्तेयं सीहासणे पण्णत्ते, सीहासवण्णओ सपरिवारो, तेसि णं पेच्छाघरमंडवाणं उवरिं अट्ट मंगलगा झया छत्तातिछत्ता, तेसिं णं पेच्छाघरमंडवाणं पुरओ पत्तयं पत्तेयं मणिपेडियाओ पण्णत्ताओ, ताओ णं मणिपेढियातो सोलंस सोलस जोयणाई आयामविक्खंभेणं अट्ट जोयणाई बाहल्लेणं सवमणिमईओ अच्छाओ पडिरूवाओ, तासिणं उवरि पं० १४-] ५ तेषां च वज्रमयानामक्षपाटकानां ६ बहुमध्यदेशभागे ७ प्रत्येकं प्रत्येकं ८ मणिपीठिका प्रज्ञप्ता ९ ताश्च मणिपीठिकाः १० अष्ट योजनान्यायाम-विष्कम्भाभ्यां ११ चत्वारि योजनानि बाहल्येन-पिण्डभावेन १२ सर्वात्मना मणिमय्यः १३ 'अच्छाओं' इत्यादि विशेषणजातं मागिव [पृ० ९८५०६]। १४ तासां च मणिपीठिकानामुपरि १५ प्रत्येकं प्रत्येकं १६ सिंहासन प्रज्ञप्तं, १७ तेषां च सिंहासनानां वर्णनं परिवारश्च प्राग्वद् वक्तव्यः [पृ० ९८ पं०८] १८तेषां च प्रेक्षागृहमण्डपानामुपरि १९अष्टा- १० वष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि प्राग्वत् [पृ० १९ पं०६-पृ० २० पं० ९] २० तेषां प्रेक्षागृहमण्डपानां पुरतः २१ प्रत्येकं प्रत्येकं २२ मणिपीठिकाः प्रज्ञप्ताः, २३ ताश्च मणिपीठिकाः प्रत्येकं प्रत्येकं २४ षोडश योजनान्यायाम-विष्कम्भाभ्याम् |२५ अष्टौ योजनानि बाहल्येन २६ सर्वात्मना मणिमय्यः 'अच्छा' इत्यादि विशेषणकदम्बकं प्राग्वत् [पृ० ९८ पं०६] २७तासां
Jain Education timallal
॥ ॥
For Private 8 Personal Use Only
Ilainelibrary.org