SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं । |॥११५॥ पत्तेयं पत्तेयं मुहण्डवे पण्णत्ते, ते णं मुहमण्डवा ऍग जोयणसयं आयामेणं पण्णासं जोयणाई विक्खंभेणं साइरेगाई सोलस जोयणाई उर्दू उच्चत्तेणं वणओ सभाए सरिसो, तेसि*णं मुहमण्डवाणं तिदिसिं ततो दारा पण्णत्ता, तंजहा-पुरत्थिमेणं दाहिणेणं उत्तरेणं, ते णं दारा सोलस जोयणाई उड्डे उच्चत्तेणं अट्ठ जोयणाई विक्खभेणं तावइयं चेव पवेसेणं सेया वरकणगथूभियागा जाव वणमालाओ ।तेसि णं मुहमंडवाणं भूमिभागा| उल्लोया, तेसि णं मुहमंडवाणं उरिं अट्ठ मङ्गलगा झया छत्ताइच्छत्ता।] तेसिं णं मुहमंडवाणं पुरतो पत्तेयं पत्तेयं पेच्छाघरमंडवे पण्णत्ते, मुहमंडववत्तव्वया जाव दारा भूमिभागा उल्लोया ।। [१२४] तेसिं गं बहुसमरमणिज्जाणं भूमिभागाणं बहुभेज्झदेसभाए पत्तेयं पत्तेयं वइराभए अक्खाडए च द्वाराणां पुरतः २१ प्रत्येकं प्रत्येकं २२ मुखमण्डपः प्रज्ञप्तः, २३ ते च मुखमण्डपा २४ एक योजनशतमायामतः २५ पञ्चाशत योजनानि विष्कम्भतः २६ सातिरेकाणि पोडश योजनानि ऊर्ध्वमुच्चैस्त्वेन, एतेषामपि 'अणेगखम्भसयसन्निविट्ठा' इत्यादि २७ वर्णन सुधर्मसभाया इव निरवशेषं द्रष्टव्यम् [कं० १२३] २८ तेषां च मुखमण्डपानां पुरतः २९ प्रत्येकं प्रत्येकं ३० प्रेक्षागृहमण्डपः प्रज्ञप्तः, ते च प्रेक्षागृहमण्डपा आयाम-विष्कम्भ-उच्चैस्त्वैः प्राग्वत् [पृ० पं० ] प्रेक्षागृहमण्डपानां च भूमिभागवर्णनं प्राग्वत् तावद् वाच्यं यावद् मणीनां स्पर्शः [कं० ३३-४० तथा पृ० ९४ पं० ७-] [१२४] १ तेषां च बहुसमरमणीयानां भूमिभागानां २बहुमध्यदेशभागे ३प्रत्येकं प्रत्येकं ४वज्रमयोऽक्षपाटका प्रज्ञप्तः [पृ०९७/ Jain Education Wemalona For Private & Personel Use Only wivjainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy