________________
रायपसेण
इयं ।
सुधर्मासभावणेकः
॥११४॥
[१२३]-तस्स णं मूलपासायवडेंसयस्स उत्तरपुरत्थिमेणं एत्थ णं सभा सुहम्मा पण्णत्ता, ऍगं जोयणसयं आयामेणं पणेणासं जोयणाई विक्खम्भेणं बावतरि जोयणाई उड्ढे उच्चत्तेणं अणेगखम्भ...जाव अच्छरगण... पासादीया [पृ० ९४ पं० ३-पृ० ९७ पं० १] सभाए णं सुहम्माए तिदिसिं तओ दारा पण्णत्ता, तंजहा-पुरत्यिमेणं दाहिणेणं उत्तरेणं. ते णं दारा सोलस जोयणाई उड्डे उच्चत्तेणं अट्ठ जोयणाई विक्खम्भेणं तावतिय चेव पवेसेणं सेयो वरकणगथूभियागा जाव वणमालाओ, [तेसि णं दाराणं उवरिं अट्ठ मङ्गलगा झया छत्ताइ-* छत्ता] "तेसि णं दाराणं पुरओ
[१२३] १ तस्य मूलप्रासादावतंसकस्य २ उत्तरपूर्वस्यामीशानकोणे इत्यर्थः, अत्र ३ सभा सुधर्मा प्रज्ञप्ता, सुधर्मा नाम विशिष्टच्छन्दकोपेता, सा ४ एकं योजनशतमायामतः ५ पञ्चाशत् योजनानि विष्कम्भतः ६ द्वासप्ततियोजनानि ऊर्ध्वमुच्चैस्त्वेन, कथंभृता सा ? इत्याह-७अनेक....कञ्चणमणिरयणधूभियागा नानाविहपश्चवण्णघण्टापडागपरिमण्डियग्गसिहरा [पृ० ९४ पं०८-पृ०९७ पं०९] अच्छा जाव पडिरूवा' इति प्राग्वत् । ८ सभायाश्च सुधर्मायाः ९ त्रिदिशि तिसृषु दिक्षु एकैकस्यां दिशि एकैकद्वारभावेन १० त्रीणि | द्वाराणि प्रज्ञप्तानि, ११तद्यथा-एकं १२ पूर्वस्याम् एकं १३ दक्षिणस्याम् एकम् १४उत्तरस्याम् १५तानि च द्वाराणि प्रत्येक १६षोडश षोडश योजनान्युर्ध्वमुच्चस्त्वेन १७ अष्टौ योजनानि विष्कम्भतः १८ तावन्त्येवाष्टौ योजनानीति भावः प्रवेशेन, १९ 'सेया वरकणगथूभियागा' इत्यादि प्रागुक्तद्वारवर्णनं तदेव तावद् वक्तव्यं यावत् वनमालाः [पृ० १५६ पं०५-पृ० १६८ पं० ३] इति, २० तेषां
* अस्यां कण्डिकायाम्-[ ] एतच्चिबान्तर्गतः पाठः वि० बा० ।
Jain Education |
For Private & Personal Use Only
Mainelibrary.org