________________
रायपसे ग
इयं ।
पासाय उवरिं अदृह मंगलगा झया छत्तातिछत्ता। वर्णनम सिंहासनवर्णनं च परिवाररहितं प्राग्वत् [पृ० १६९ पं०३ पृ०८१५०३-पृ० ९७ पं० ३ पृ०९८५०३ पृ० १०२ पं९] ते+ऽपि प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदर्बोच्चत्वप्रमाणैः-अनन्तरोक्तप्रासादावतंसकार्बोच्चत्वप्रमाणमूलप्रासादावतंसकापेक्षया षोडशभागप्रमाणेः सर्वतः समंतात् संपरिक्षिप्ताः, तदोच्चत्वप्रमाणमेव दर्शयति-एकत्रिंशतं योजनानि क्रोशं च ऊर्ध्वमुच्चस्त्वेन पञ्चदश योजनानि अर्द्धतृतीयांश्चैव क्रोशान् विष्कम्भतः । एतेषामपि स्वरूपादिवर्णनमनन्तरोक्तम् [प्र. पृ० पं० २]| तेऽपि च प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदोच्चत्वप्रमाणैः-अनन्तरोक्तप्रासादावतंसकार्बोच्चत्वप्रमाणैः सर्वतः समन्तात् संपरिक्षिप्ताः, तदोच्चत्वप्रमाणमेव दर्शयति-पञ्चदश योजनानि अर्द्धतृतीयांश्च क्रोशान् ऊर्ध्वमुच्चैस्त्वेन देशोनान्यष्टौ योजनानि विष्कम्भेन, एषामेव स्वरूपव्यावर्णनं भूमिभागवर्णनम् उल्लोकवर्णनं सिंहासनवर्णनं च परिवारवर्जितं प्राग्वत् [प्र. पृ० पं० २]
+ प्रस्तुतसंपादनोपयुक्तेषु एकस्मिन्नपि लिखितादर्श अतः आरभ्य कण्डिकासमाप्तिपर्यन्तस्य विवरणस्य मूलपाठी न लभ्यते एवमेव च मु० पुस्तकेऽपि, अत एवान विवरणकारलब्धमूलपाठ-प्राप्तादर्शमूलपाठयोर्भदः। स च अलभ्यमानो मूलपाठः श्रीजीवाजीवाभिगमसूत्रे प्रस्तुतान्यप्रसङ्गेऽपि १५ एवमुपलभ्यते-"ते णं पासायडिसगा एकतीस जोयणाई कोसं च उढं उच्चत्तेणं, अद्वसोलसजोयणाई अद्धकोस च आयामविक्खभेष...ते णं पासायडिसगा अद्धसोलस जोयणाई अद्धकोसं च उड्ढे उच्चत्तेणं देसूणाई अट्ट जोयणाई आयामविक्खंभेणं...पृ० २२१ पं०२-८। तद्विवरणं चैवम्-"तदर्बोच्चत्वप्रमाणमेव दर्शयति-एकत्रिशतं योजनानि कोशं चैकमूर्ध्वमुच्चस्त्वेन, पञ्चदश योजनानि अर्धतृतीयांश्च क्रोशान् आयाम-विष्कम्भाभ्याम् ......तर्बोच्चत्वप्रमाणमेव दर्शयति-पञ्चदश योजनानि अर्धतृतीयांश्च क्रोशान् ऊर्ध्वमुच्चस्त्वन देशोनानि अष्टौ योजनानि आयामविष्कम्भाभ्याम्"-जीवा० वृ० पृ० २२३ प्र० पं०११-पृ०२२३ पं०४।
॥११३॥
Jain Education intern al
For Private & Personel Use Only
wow.jainelibrary.org