________________
रायपसेणइयं ।
॥२१२।।
| अण्णेहिं चउहिं पासायवडिसएहिं तयधुचत्तप्पमाणमेत्तेहिं सव्वओ समंता संपरिखित्ता,"ते णं पासायवडेंसया पंणवीसं जोयणसयं उड्डे उच्चत्तेणं बाँसहि जोयणाई अद्धजोयणं च विक्खंभेणं अब्भुग्गयमूसिय-[पृ० १६९ पं० ३] वण्णओ भूमिभागो [पृ० ८१ ५३]। उल्लोओ [पृ० ९७ पं०३] सीहासणं सपरिवारं भाणियव्वं [पृ० १०२ पं०४-] अदृह मंगलगा झया छत्तातिच्छत्ता."ते णं पासायवडेंसगा अण्णेहिं चउहिं पासायवडेंसरहिं तदधुच्चत्तपमाणमेत्तेहिं सव्वतो समंता संपरिक्खित्ता, "ते णं पासायवडेंसगा बासहिं जोयणाई अद्धजोयणं च उडूं उच्चत्तेणं एकतीसं जोयणाई कोसं च विक्खंभेणं वण्णओ उल्लोओ सीहासणं० सपरिवारं १४ अन्यैश्चतुभिः प्रासादावतंसकैः तेषां मूलप्रासादावतंसकानां यद तदुच्चत्वप्रमाणमात्रैः-मूलप्रासादावतंसकापेक्षया चतुर्भागमात्रप्रमाणः सर्वतः समन्तात् संपरिक्षिप्ताः, तदोच्चत्वप्रमाणमेव दर्शयति-१५ ते प्रासादावतंसकाः १६ पञ्चविंशं योजनशतमूर्ध्वमुच्चैस्त्वेन १७द्वापष्टियोजनानि अयोजनं च विष्कम्भतः, तेषामपि स्वरूपवर्णनम् मध्यभागभूमिवर्णनम्-उल्लोकवर्णनम् सिंहासनवर्णनं च सर्व प्राग्वत् [पृ० १६९ ५०३ पृ०८१५० ३-पृ० ९७ पं०३ पृ. ९८५०३] केवलमत्रापि सिंहासनं १८ सपरिवारं वक्तव्यम् । १९ ते च १० प्रासादावतंसका २० अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदोच्चत्वप्रमाणैः अनन्तरोक्तप्रासादावतंसकार्दोच्चत्वप्रमाणेलप्रासादावतंसकापेक्षया अष्टभागप्रमाणः सर्वतः समन्तात् संपरिक्षिप्ताः, तदोच्चत्वप्रमाणमेव दर्शयति-२१ ते च प्रासादावतंसका २२ द्वाषष्टियोजनानि अर्धयोजनं च ऊर्ध्वमुस्त्वेन २३ एकत्रिंशतं योजनानि क्रोशं च विष्कम्भतः, एषामपि स्वरूपवर्णनम् मध्यभागभूमिवर्णनम् उल्लोक
०-णं अपरि-भा० १।-नम् परिवाररहितं प्राग्वत् ते च-भा० १।
Jain Education
emanal
For Private & Personel Use Only
wajainelibrary.org