SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं। भाणियव्वं [पृ० १०२ पं०४-] अट्ठ मंगलगा झया छत्ताइच्छत्ता। से णं मूलपासायवडेंसगे अण्णेहिं चउहिं पासायव.सएहिं तयद्धच्चत्तप्पमाणमेत्तेहिं सव्वतो सनंता संपरिखित्ता, ते णं पासायवडेंसगा अंडाइजाई जोय. णसयाई उड्डू उच्चत्तेणं पंणधीसं जोयणसयं विक्खंभेणं जाव वण्णओ [पृ०१६९ पं०३-] 'ते णं पासायवडिंसया र्णन द्वारबहिःस्थितप्रासादवद् भावनीयम् [पृ० १६९५०९] तस्य* च मूलप्रासादावतंसकस्य बहुमध्यदेशभागेन महती एका मणिपीठिका प्रज्ञप्ता, अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्यतः सर्वात्मना मणिमयी 'अच्छा' इत्यादि विशेष-५॥२११॥ णकदम्बकं प्राग्वत् [पृ० १९५० ५]18'तीसे गं' इत्यादि, तस्याश्च मणिपीठिकाया उपरि महदेकं सिंहासनं प्रज्ञप्तं, तस्य सिंहासनस्य वर्णनं, परिवारभूतानि शेषाणि भद्रासनानि प्राग्वद् वक्तव्यानि [पृ० १०२ पं०९] ९ स मूलपासादावतंसकः १० अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदर्दोच्चत्वप्रमाणैः सर्वतः समन्ततः परिक्षिप्तः, तदोच्चत्वप्रमाणमेव दर्शयति-११ अर्द्धतृतीयानि योजनशतान्यूर्ध्वचैस्त्वेन, १२ पञ्चविंशं योजनशतं विष्कम्भेन, तेषामपि स्वरूपवर्णनं मध्यभूमिभागवर्णनमुल्लोकवर्णनं च प्राग्वत् [पृ० १६९ पं० ३ पृ० ८१ पं०३-पृ० ९७ पं० ३-] तेषां च प्रासादावतंसकानां बहुमध्यदेशभागे प्रत्येकं प्रत्येक सिंहासनं प्रज्ञतं, तेषां च सिंहासनानां वर्णनं प्राग्वत् [पृ० १०२ पं० ९ पृ० ९८ पं० ३] नवरमत्र शेषाणि परिवारभूतानि वक्तव्यानि, १३ ते प्रासादावतंसका *तस्य' इत्यादिकस्य मणिपीठिकासंबन्धिनः विवरणस्य मूलं न प्रतिभाति । 8" 'तीसे गं' इत्यादि " प्रतीकदर्शनाद् अत्र प्रस्तुतमूलपाठविवरणकारलब्धमूलपाठयोर्भेदः प्रतीयते। -नि भद्रासनानि व०-भा० २। Jain Educat intellational For Private & Personel Use Only ww.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy