________________
रायपसेणइयं ।
॥२१
॥
[१२१] तस्सxणं उवयारियालेणस्स चउद्दिसिं चत्तारितिसोवाणपडिरूवगा पण्णत्ता. वण्णओ. तोरणा झया छत्ताइच्छत्ता [पृ० ७८ पं० २] । तस्स णं उवयारियालयणस्स उवरि बहुसमरमणिजे भूमिभागे पण्णत्ते जाव मणीणं फासो [कं० ३३-४०]।
[१२२] तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महेगे मूर्लंपासायवडेंसए प. ण्णत्ते, से णं मूलपासायडिंसते पंर्च जोयणसयाई उड्डे उच्चत्तेणं अड्डाइज्जाइं जोयणसयाई विक्खंभेणं अन्भुग्गयमूसिय-वपणतो [पृ० १६९ पं० ३] भूमिभागो [पृ० ८१ पं० ३] उल्लोओ [पृ० ९७ पं० ३] सीहासणं सपरिवारं
[१२१] १ तस्य-उपकारिकालयनस्य २ चतुर्दिशि-चतसृषु दिक्षु एकैकस्यां दिशि एकैकभावेन चत्वारि ३ त्रिसोपानप्रतिरूपकाणि-प्रतिविशिष्टरूपकाणि त्रिसोपानानि प्रज्ञप्तानि, त्रिसोपानवर्णको यानविमानवत् वक्तव्यः [पृ० ७८ ५७-] तेषां च त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकमेकैकं तोरणं, तोरणवर्णकोऽवि तथैव [पृ० ७९ पं० ३,६] ४ तस्य उपकारिकालयनस्य 'बहुसमरमणिजे भूमिभागे' इत्यादिना भूमिभागवर्णनकं यानविमानवर्णनवत् तावद् वाच्य यावद् मणीनां स्पर्शः [पृ० ८१ पं० ११-पृ० ९४ पं०५] । १०
[१२२] १ तस्य च बहुसमरमणीयस्य भूमिभागस्य २ बहुमध्यदेशभागे अत्र ३ महानेको ४ मूलप्रासादावतंसकः प्रज्ञप्तः, ५स |च ६ पञ्च योजनशतान्य॒र्ध्वमुच्चैस्त्वेन ७ अर्द्धतृतीयानि योजनशतानि विष्कम्भतः ८ तस्य वर्णनम् मध्येभूमिभागवर्णनम् उल्लोकव
x इदमपि सविस्तरं मूलं जीवा० सू० पृ० २२१ प्र० पं० ५।
Jain Education intern al
For Private & Personel Use Only
Haw.jainelibrary.org