SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । धुवाँ नियँया सांसया अक्खया अश्या अवट्टियाँ णिचा पउमवर वेइया । [१२०] साणं परमवरवेइया एंगेणं वणसंडेणं सञ्चओ समता संपरिक्खित्ता । से णं वणसंडे देसूणाई दो जोयणाई चक्कवालविक्खंभेणं उवयारियालेणसमे परिक्खेवेणं वणसंडवण्णतो + भाणितव्वो जाव [पृ० १८३ पं० २-० ११६] विहरति । एवं त्रिकालावस्थायित्वात् १०२ ध्रुवा मेर्वादिवत् १०३ ध्रुवत्वादेव सदैव स्वस्वरूपनियता १०४ नियतत्वादेव च शाश्वती - शश्वद्भवनस्वभावा १०५ शाश्वतत्वादेव च सततं गङ्गासिन्धुप्रवाह प्रवृत्तावपि पौण्डरीकहद इवानेकपुद्गलविचटनेऽपि तावन्मात्रान्यपुद्गलोच्चटनसंभवादक्षया, न विद्यते क्षयो- यथोक्तस्वरूपाकारपरिभ्रंशो यस्याः सा अक्षया, १०६ अक्षयत्वादेव अव्यया- अव्ययशब्दवाच्या मनागपि | स्वरूपचलनस्य जातुचिदप्यभावात् १०७ अव्ययत्वादेव सदैव स्वप्रमाणेऽवस्थिता मानुषोत्तराद् बहिः समुद्रवत्, १०८ एवं च खप्र माणे सदावस्थानेन चिन्त्यमाना नित्या धर्मास्तिकायादिवत् । १० [१२०] १ सा पद्मवश्वेदिका २ एकेन वनखण्डेन ३ सर्वतः समन्तात् परिक्षिप्ता, ४ स च वनखण्डो ५ देशोने द्वे योजने ६ चक्रवालविष्कम्भतः - ७परिक्षेपतः उपकारिकालयन परिक्षेपपरिमाणो, ८वनखण्डवर्णकः 'किण्हे किण्होभासे'...इत्यादिरूपः समस्तोऽपि प्राग्वत् [पृ० ९ पं० २ तथा पृ० १८३ पं० २] यावद् विहरन्ति । + वनखण्डवर्णकविषयः सविस्तरः पाठः जीवा० सू० पृ० १८३-१९७ । Jain Education International For Private & Personal Use Only ॥ २०९॥ w.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy