________________
रायपसेणइयं ।
धुवाँ नियँया सांसया अक्खया अश्या अवट्टियाँ णिचा पउमवर वेइया ।
[१२०] साणं परमवरवेइया एंगेणं वणसंडेणं सञ्चओ समता संपरिक्खित्ता । से णं वणसंडे देसूणाई दो जोयणाई चक्कवालविक्खंभेणं उवयारियालेणसमे परिक्खेवेणं वणसंडवण्णतो + भाणितव्वो जाव [पृ० १८३ पं० २-० ११६] विहरति ।
एवं त्रिकालावस्थायित्वात् १०२ ध्रुवा मेर्वादिवत् १०३ ध्रुवत्वादेव सदैव स्वस्वरूपनियता १०४ नियतत्वादेव च शाश्वती - शश्वद्भवनस्वभावा १०५ शाश्वतत्वादेव च सततं गङ्गासिन्धुप्रवाह प्रवृत्तावपि पौण्डरीकहद इवानेकपुद्गलविचटनेऽपि तावन्मात्रान्यपुद्गलोच्चटनसंभवादक्षया, न विद्यते क्षयो- यथोक्तस्वरूपाकारपरिभ्रंशो यस्याः सा अक्षया, १०६ अक्षयत्वादेव अव्यया- अव्ययशब्दवाच्या मनागपि | स्वरूपचलनस्य जातुचिदप्यभावात् १०७ अव्ययत्वादेव सदैव स्वप्रमाणेऽवस्थिता मानुषोत्तराद् बहिः समुद्रवत्, १०८ एवं च खप्र माणे सदावस्थानेन चिन्त्यमाना नित्या धर्मास्तिकायादिवत् ।
१०
[१२०] १ सा पद्मवश्वेदिका २ एकेन वनखण्डेन ३ सर्वतः समन्तात् परिक्षिप्ता, ४ स च वनखण्डो ५ देशोने द्वे योजने ६ चक्रवालविष्कम्भतः - ७परिक्षेपतः उपकारिकालयन परिक्षेपपरिमाणो, ८वनखण्डवर्णकः 'किण्हे किण्होभासे'...इत्यादिरूपः समस्तोऽपि प्राग्वत् [पृ० ९ पं० २ तथा पृ० १८३ पं० २] यावद् विहरन्ति ।
+ वनखण्डवर्णकविषयः सविस्तरः पाठः जीवा० सू० पृ० १८३-१९७ ।
Jain Education International
For Private & Personal Use Only
॥ २०९॥
w.jainelibrary.org