SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । ॥२०८|| पज्जवेहिं फासपज्जवेहिं सासया, "से एएणद्वेणं गोयमा ! एवं बुच्चति सिय सासया लिय असासया । पेंडमवरवेइया णं भंते! कॉलओ केवँचिरं होई ? गोयमाणं कयावि णासि णें कयावि णत्थि में कयाचि न भवि - स्सइ, भुंविं च वइ य भविस्संह य | तत्तदन्यसमुत्पद्यमान वर्णविशेषरूपैः, एवं गन्धपर्यायैः रसपर्यायैः स्पर्शपर्यायैः उपलक्षणमेतत् तत्तदन्यपुद्गलविचटनोच्चटनैश्च ८८ अशाश्वती किमुक्तं भवति १ - पर्यायास्तिकनयमतेन पर्यायप्राधान्यविवक्षायाम् - अशाश्वती, पर्यायाणां प्रतिक्षणभावितया कियत्काल भावितया विनाशित्वात् ८९ 'से एएणट्टेणं' इत्याद्युपसंहारवाक्यं सुगमम् । इह द्रव्यास्तिकवादी स्वमतप्रतिष्ठापनार्थमेवमाह - नात्यन्तासत उत्पादः नापि सतो नाशः "नासतो विद्यते भावो नाभावो विद्यते सतः " [ भग० गी० अ० २ श्लो०१६ ] इति वचनात्, यौ तु दृश्येते प्रतिवस्तु उत्पाद - विनाशौ तद् आविर्भावतिरोभावमात्रम् यथा सर्पस्य उत्फणत्व-विफणत्वे, तस्मात् सर्वं वस्तु नित्यमिति, एवं च तन्मतचिन्तायां संशयः - किं घटादिवत् द्रव्यार्थतया शाश्वती उत सकलकालमेकरूपा -इति ? ततः संशयापनोदार्थं भगवन्तं भूयः पृच्छति - ९० पद्मवश्वेदिका प्राग्वत् [पृ० २०६ पं० ५] ९१ भदन्त ! १० ९२ कालतः ९३ कियचिरं - कियन्तं कालं यावद् ९४ भवति एवंरूपा हि कियन्तं कालमवतिष्ठति इति ? भगवानाह - ९५ गौतम 1 ९६ न कदाचिन्नासीत् सर्वदैवासीदिति भावः अनादित्वात्, तथा ९७ न कदाचिन्न भवति, सर्वदैव वर्तमानकालचिन्तायां भवतीति भावः सदैव भावात्, तथा ९८न कदाचिन्न भविष्यति, किन्तु भवि यचिन्तायां सर्वदैव भविष्यतीति प्रतिपत्तव्यं, अपर्यवसितत्वात्, तदेवं कालत्रयचिन्तायां नास्तित्वप्रतिषेधं विधाय सम्प्रत्यस्तित्वं प्रतिपादयति - ९९ अभूच्च १०० भवति च १०१ भविष्यति चेति, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy