________________
रायपसेण
इयं।
| सव्वरयणामयाइं अच्छाइं पडिरूवाई मँहया वीसिक्कछत्तसमाणाई पणत्ताई समणाउसो! से एएँणं अटेणं || पववरचेदिगोयमा !एवं वुच्चइ-पउभंवरवेइया 'पउमवरवेइया'।
काया पउमैवरवेइया णं भंते! किं सासया अंसासया ? गोयमा! सिय सासया सिंय असासया।से केणटेणं नित्यानिभंते! एवं वुच्चइ-सिय सासया सिय असासया ? गोयमा! दवट्टयाए सासया, वनपज्जवेहिं गंधपज्जवेहिं रस- 'त्यत्वम् । सहस्रपत्रे च पद्मविशेषौ पत्रसंख्याविशेषाञ्च पृथगुपाते, एतानि ६७ सर्वस्त्नमयानि 'अच्छाई' इत्यादि विशेषणजातं प्राग्वत पृ० १९५ |पं०५]६८ महान्ति-महाप्रमाणानि ६९वार्षिकाणि-वर्षाकाले पानीयरक्षार्थ यानि कृतानि वार्षिकाणि तानि च तानि छत्राणि च तत्स
| ॥२०७॥ मानानि ७० प्रज्ञप्तानि हे ७१ श्रमण ! हे आयुष्मन् ! ७२ तद् ७३ एतेन अर्थन-अन्वर्थन ७४ गौतम ! ७५एवमुच्यते-७६ 'पद्मव
खेदिका' इति, तेषु तेषु यथोक्तरूपेषु प्रदेशेषु यथोक्तरूपाणि पद्मानि पद्मवरवेदिकाशब्दस्य प्रवृत्तिनिमित्तमिति भावः, व्युत्पत्तिश्चवंपद्मवरा-पद्मप्रधाना वेदिका पद्मवरवेदिका-इति । ७७पअवरवेदिका ७८किं ७९ शाश्वती उत ८० अशाश्वती-किं नित्या उत अनित्या? इति भावः, भगवानाह-८१गौतम ! ८२ =स्यात् शाश्वती ८३ स्यात्-अशाश्वती-कथंचिन्नित्या कथश्चिदनित्या इत्यर्थः, ८४ प्रश्नसूत्रं सुगमम् । भगवानाह-८५ गौतम ! ८६ द्रव्यार्थतया-द्रव्यास्तिकनयमतेन शाश्वती, द्रव्यास्तिकनयो हि द्रव्यमेव तात्त्विकमभिमन्यते न पर्यायान् , द्रव्यं चान्वयि परिणामित्वात् अन्वयित्वाच्च सकलकालभावि इति भवति द्रव्यार्थतया शाश्वती, ८७वर्णपर्यायैः* " सासया' इति +आदन्ततया सूत्रे निर्देशः प्राकृत्वात्"-राय० वि० । = " स्यात्' शब्दो निपातः कथंचित्'इति एतदर्थवाची"-राय०वि० ।
+ आबन्त-भा०।
Jain Educat
internal
For Private
Personal Use Only
Aw.jainelibrary.org