SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं । ॥२०६॥ गोर्यमा ! पैउमवरवेइयाए णं तत्थ तत्थ देसे तहिं तहिं वेइयाँसु वेइयाबाहासु य वेइयफलतेसु य वेइयपु 'पद्मवरवेडतरेसु य खंभेसैं खंभया हासु खंभसीसेसैं खंभपुडंतरेसु सूईसु सूईमुखेसु सूईफलेएसु सूईपुडतरेसु पक्खेसु । दिका पैक्खबाहासु ० पक्खपेरंतेसु पक्खपुडंतरेसु बहुयाइं उप्पलाई पउमाई कुमुयोइं गलिणाति सुभगाई सोगं- शब्दस्यार्थः धियाई पुंडरीयाई महापुंडरीयाणि संयवत्ताई संहस्सवत्ताई किं निमित्तम् ? इति, एवमुक्ते भगवानाह-३९ गौतम! ४०पद्मवरवेदिकायां ४१तत्र तत्र एकदेशे तस्यैव देशस्य ४२तत्र तत्र एकदेशे ५ ४३ वेदिकासु--उपवेशनयोग्यमत्तवारणरूपासु ४४वेदिकाबाहासु-वेदिकापावेषु ४५वे वेदिके वेदिकापुटं तेषामन्तराणि-अपान्तरालानि तानि वेदिकापुटान्तराणि तेषु, तथा ४६ स्तम्भेषु सामान्यतः ४७स्तम्भबाहासु-स्तम्भपात्रेषु ४८स्तम्भशीर्षेषु ४९ द्वौ स्तम्भौ स्तम्भपुटं तेषामन्तराणि स्तम्भपुटान्तराणि तेषु ५० सूचीपु-फलकसम्बन्धविघटनाभावहेतुपादुकास्थानीयासु तासामुपरि इति तात्पर्यार्थः, ५१यत्र प्रदेशे सूची फलक भिच्या मध्ये प्रविशति तत्प्रत्यासन्नो देशः सूचीमुखं तेषु, तथा ५२ सूचीफलकेषु सूचीभिः सम्बन्धिनो ये फलकपदेशास्तेप्युपचारात् सूचिफलकानि तेषु सूचीनामधउपरिवर्तमानेषु, ५३ द्वे सूच्यौ सूचीपुटं तदन्तरेषु, ५४ पक्षाः ५५पक्षवाहाः १० वेदिकैकदेशविशेषास्तेषु, ५६ बहूनि ५७ उत्पलानि गर्दभकानि [पृ०२१५०१०] ५८ पद्मानि-सूर्यविकासीनि ५९ कुमुदानि-चन्द्रविकासीनि ६० नलिनानि-ईषद्रक्तानि पद्मानि ६१ सुभगानि-पद्मविशेषरूपाणि ६२ सौगन्धिकानि-कल्हाराणि ६३ पुण्डरीकाणि| सिताम्बुजानि ६४ तान्येव महान्ति महापुण्डरीकाणि ६५ शतपत्राणि-पत्रशतकलितानि ६६ सहस्रपत्राणि-पत्रसहस्रोपेतानि, शतपत्र x वि० बा०। ० वि० बा० । For Private Personal Use Only jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy