________________
रायपसेण
॥२०५॥
ऐ० मुत्ताजालेणं ऐ० मणिजालेणं ऐकणगजालेणं ए० रयणजालेणं ए० पउमजालेणं सव्वतो समंता संपरिखित्ता, "ते णं जाला+ तवणिजलंबसगा जाव [पृ० १०१ पं०५-पृ० १०२५० ७] चिट्ठति। तीसे णं पउमपरवेझ्याए तत्थ तत्थ देसे तहिं तहिं बहवे हयसंघाडा [पृ० १७२ पं०१] जाव उसभसंघाडा सव्वरयणामया अच्छा जाव [पृ० १९ पं०५] पडिरूवा पासादीया जाववीहीतो पंतीतो मिहुणाणि लयाओ[पृ० १७२ पं०२-पृ० १७३५०१
से केणटेणं भंते ! एवं बुचति-पंउमवरवेइया 'उमवरवेइया' ? तथा २२ एकैकेन मुक्ताजालेन-मुक्ताफलमयेन दामसमूहेन २३ एकैकेन मणिजालेन-मणिमयेन दामसमृहेन २४ एकैकेन कनकजालेन-कनकः-पीतरूपः सुवर्णविशेषः तन्मयेन दामसमूहेन एवम्-२५ एकैकेन रत्नजालेन २६ एककेन पद्मजालेन सर्वरत्नमयपमात्मकेन दामसमूहेन २७सर्वतः सर्वासु दिक्षु २८समन्ततः-सर्वासु विदिक्षु २९परिक्षिप्ताः-व्याप्ताः। एतानि च दामसमूहरूपाणि हेम. जालादीनि जालानि लम्बमानानि वेदितव्यानि, तथा चाह-३० तानि हेमजालादीनि जालानि, कचित् ='दामा इति पाठः, तत्र तावत हेमजालादिरूपा दामान इति, 'तवणिजलंबूसगा' इत्यादि [पृ० १०१ पं० ५-पृ० १०२ पं० ७ तथा पृ० १६३ पं०३,१०] ३१ हयसंघाटादिसूत्रम् [पृ० १७२ पं०४] ३२ लतासूत्रं च प्राग्वत् [पृ०१८ पं० १० तथा पृ० १४ पं० १३]।
सम्प्रति पद्मवरवेदिकाशब्दप्रवृत्तिनिमित्तं जिज्ञासुः पृच्छति-३३ 'से' शब्दः 'अथ' शब्दाथे, अथ ३४ केनाथेन-केन कारयोन ३५/ भदन्त ! ३६ एवमुच्यते-३७पद्मवरवेदिका ३८ 'पद्मवरवेदिका इति-किमुक्तं भवति ?- 'पद्मवरवेदिका' इत्येवरूपस्य शब्दस्य तत्र प्रवृत्ती
+ 'जालाणि' इति वक्तव्ये 'जाला' इति "सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् प्राकृते हि लिङ्गमनियतम्"-राय० वि० ।
Jain Education
For Private Personal use only
Hainelibrary.org