________________
रायपसेण
इयं।
॥२०४॥
'तीसे ण पउमवरवेइयाए इमेयारवे वण्णावासे पण्णत्ते, तंजहा-वेयरामया [पृ०७८ तथा पृ० १५७ पं० ३-पृ० | १५९ पं० २] सुवपणरुप्पमया फलया नाणामणिमया कलेवरा णाणामणिमया कलेवरसंघाडगा णाणामणिमया रूवा णाणामणिमया रूवसंघाडगा अंकामया [पृ० १५९ पं० २-] उवरिपुञ्छणी सव्वरयणामए अच्छायणे, साँ णं पउमवरवेइया एंगमेगेणं हेमजालेणं ऐ० गवक्खजालेणं ऐ० खिखिणीजालेणं ऐ० घंटाजालेणं उपकारिकालयनपरिक्षेपपरिमाणा प्रज्ञप्ता, १० तस्याः-पद्मवरवेदिकायाः ११ अयमेतद्रूपो वर्णावासो वर्णः-इलाधा यथावस्थितस्वरूप-| कीर्तनम् तस्यावासो-निवासो ग्रन्थपद्धतिरूपो वर्णावासः-वर्णकनिवेश इत्यर्थः, प्रज्ञप्तो मया शेषतीर्थकरैश्च 'तद्यथा' इत्यादिना तमेव दर्शयति, इह सूत्रपुस्तकेष्वन्यथाऽतिदेशबहुल: पाठो दृश्यते ततो मा भूदु मतिसंमोह इति विनेयजनानुग्रहाय पाठ उपदयते-१२ 'वयरामया [पृ० ७८ पं०८ तथा पृ०१५७ पं०५, पृ० १६१ पं०९] सुवन्नरुप्पमया फलया नानामणिमया कडेवरा णाणामणिमया कलेवरसंघाडगा नानामणिमया रूवा नानामणिमया रूवसंघाडगा अंकामया [पृ० १५९५०१०] उवरिपुंछणी सव्वरयणामए अच्छायणे' एतत् सर्व द्वारवत् भावनीयं, नवरम्-१३ कलेवराणि-मनुष्यशरीराणि १४ कलेवरसंघाटा:- १० मनुष्यशरीरयुग्मानि १५ रूपाणि-रूपकाणि १६ रूपसंघाटा: रूपकयुग्मानि, १७ सा एवंस्वरूपा पद्मवरवेदिका तत्र तत्र प्रदेशे १८ एकैकेन हेमजालेन-सर्वात्मना हेममयेन लम्बमानेन दामसमृहेन १९ एकैकेन गवाक्षजालेन गवाक्षाकृतिरत्नविशेषदामसम्रहेन २० एकैकेन किङ्किणीजालेन, किङ्किण्या-क्षुद्रघण्टिकाः, २१ एकैकेन घण्टाजालकेन-किङ्किण्यपेक्षया किंचिन्महत्यो घण्टाः घण्टाः, स्थूलाक्षरैर्मुद्रितः स तत्र न विद्यते । ४ 'ए' अक्षरेण 'एगमेगेणं' पदं बोध्यम् ।
Jain Education Itemona
For Private & Personel Use Only
Marjainelibrary.org