SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं। पवर वेदिका | ॥२०३॥ 'एग जोयणसयसहस्सं आयामविक्खंभेणं तिणि जोयणसयसहस्साई सोलस सहस्साई दोणि य सत्तावीसं जोयणसए तिन्नि य कोसे अट्ठावीसं च धणुसयं तेरस य अंगुलाई अद्धंगुलं च किंचिविसेसूर्ण परिवखेवेणं, जोयणं बाहल्लेणं, सव्वजंबूणयामए अच्छे जाव पडिरूवे। [११९] 'से णं ऐगाए पउमवरवेइयाए एंगेण य वणसंडेण य सव्वतो समंता संपरिखित्ते, साणं पउमवरवेइया अद्धजोयणं उड्डे उच्चत्तेणं पंच धणुसयाई विक्खंभेणं उवकारियलेणसमा परिक्खेवेणं, स्थानं स्मृतं राज्ञामुपकार्योपकारिका" x [ ] इति, उपकारिका लयनमिव उपकारिकालयन, ७ तद् एकं योजनशतसहस्रमायाम-विष्कम्भाभ्यां ८ त्रीणि योजनशतसहस्राणि + षोडश सहस्राणि द्वे योजनशते सप्तविंशत्यधिके अष्टाविंशं धनुःशतं त्रयोदश अङ्गुलान्य - मुलं परिक्षेपतः, इदं च परिक्षेपप्रमाणं जम्बूद्वीपपरिक्षेपपरिमाणवत क्षेत्रसमासटीकातः परिभावनीयम् । ९ एक योजनं बाहल्येन पिण्डेन १० सर्वात्मना जाम्बूनदमयम् 'अच्छे' इत्यादि विशेपणजातं प्राग्वत् [पृ० १९५०५]। [११९] १ तच्च- २ एकया पद्मवरवेदिकया ३ एकेन वनखण्डेन ४ सर्वतः-सर्वासु दिक्षु ५ समन्ततः-सामस्त्येन सम्यक् परिक्षिप्तम् , ६ सा पद्मवरवेदिका ७ अर्द्ध योजनमूर्ध्वमुच्चैस्त्वेन ८ पञ्च धनुःशतानि विष्कम्भतः परिक्षेपेण-९ उपकारिकालयनसमाना - अयमेव संपूर्णः कण्डिकापाठः अक्षरशो विद्यते जीवा० सू० पृ० १७९ प्र० पं० १-पृ० १८० प्र० पं०८1 x “सौधौऽस्त्री राजसदनम् उपकार्योपकारिका"-[अमर० द्वि० कां० पुरवर्ग लो० १०। हैमअभिधान० कां० ४ 'लो० ५९] +-णि द्वयो योजनशते-भा०१। = अयमेव च संपूर्णः टीकाकण्डिकापाठः अक्षरशो विद्यते जीवा० वृ० पृ० १८० प्र० पं०९-पृ०१८३ पं०७। विशेषस्तु-अत्र यः टीकापाठः Jan Educat internal For Private Personal Use Only
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy