SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । उवगारिया लयनम् । ॥२०२॥ [११८] 'सूरियाभस्सणं देवविमाणस्स अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते, तंजहा-वणसंडविहणे जाव बहवे वेमाणिया देवा देवीओ य आसयंति जाव [कं. ११६] विहरंति, तस्स णं वहसमरमणिजस्स भूमिभागस्स बहुमज्झदेसे एत्थ ण मेहेगे 'उवगारियालयणे पण्णत्ते, खासां खासां परिषदां स्वेषां स्वेषामनीकानां स्वेषां स्वेषामनीकाधिपतीनां स्वेषां स्वेषामात्मरक्षाणां 'आहेवच्चं पोरेवच्चं'इत्यादि प्राग्वत् । [११८] १ सूर्याभस्य विमानस्य २ अन्तः-मध्यभागे बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य 'से जहा नाम ए आलिंग-14 पुक्खरे इ वा इत्यादि यानविमान इव वर्णनं तावद् वाच्यं यावद् मणीनां स्पर्शः [कं० ३३-४०] ३ तस्य च बहुसमरमणीयस्य भूमिभागस्य ४ बहुमध्यदेशभागे अत्र ५ सुमहत् ६ उपकारिकालयनं प्रज्ञप्त, विमानाधिपतिसत्कप्रासादावतंसकादीन् उपकरोति-उपष्टभ्नात्युपकारिका-विमानाधिपतिसत्कप्रासादावतंसकादीनां पीठिका, अन्यत्र त्वियम्-'उपकार्योपकारिका' इति प्रसिद्धा, उक्तं च-"गृह___ * 'आहेबच्चं पोरेवच्चं' इत्यादि प्राग्वत्" अनेन अतिदेशवाक्येन विवरणकारः सूचयति यत् 'आहेवच्चं' इत्यादिपदावलिः पूर्वपाठे समागता परंतु एतावत्पर्यन्तं मुद्रितासु सर्वासु कण्डिकासु विवरणकारेण अतिदिष्टा पदावलिन क्वापि समायाता अतः प्रस्तुतमुदितमूलपाठाद् विवरणकारलब्धमूलपाठे भेदः स्पष्ट एव । अतिदिष्टा पदावलिः [औप० पृ० ७४ पं० १३ गतपाठेन ] इत्थं पूरणीया-"पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत आणाईसरसेणावच्च कारेमाणे पालेमाणे महया" अयनट्ट.....[पृ० ४६ ०१-] विहरति । आहेवच्च-आधिपत्यम् । पोरेवच्च-पुरोवर्तित्वम्अग्रेसरत्वम् । भट्टित्त-भर्तृत्वम् । सामित्तं-स्वामित्वम् । महत्तरगत्तं महत्तरत्वम् । आणाईसरसेणावच्च-आज्ञेश्वरसेनापत्यम् । कारेमाणे-कारयन् । पालेमाणेपालयन्"। Join Education e llona For Private & Personal Use Only jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy