SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । [११७] तेसिणं वणसंडाणं बहमज्झदेसभाए पत्तेयं पत्तेयं पासायवडेंसगा पण्णत्ता, ते णं पासायवडेंसगा 'पंच जोयणसयाइं उडुं उच्चत्तेणं अड्डाइजाई जोयणसयाई विक्खंभेणं अब्भुग्गयमूसियपहसिया [पृ० १६९ पं० ३]इव तहेव बहुसमरमणिजभूमिभागो उल्लोओ सीहासणं सपरिवार [ पृ०८१,९७ ५० ३ तथा पृ०१०२ पं० ३] तत्थ णं चत्तारि देवा महिड्डिया जाव पंलिओवमहितीया परिवसंति, तंजहा-असोए संत्तपण्णे चंपए छुए। [११७] १ तेषां वनखण्डानां २ बहुमध्यदेशभागे ३ प्रत्येकं प्रत्येकं ४ प्रासादावतंसका इति, अवतंसक इव-शेखरक इवावतं-14 सकः प्रासादानामवतंसक इव प्रासादावतंसकः प्रासादविशेष इति भावः, ५ ते च प्रासादावतंसकाः ६ पश्च योजनशतान्यूर्ध्वमुच्चैस्त्वेन | ७ अर्द्धतृतीयानि योजनशतानि विष्कम्भतः, तेषां च ८ 'अन्भुग्गयमृसियपहसिया विव' इत्यादिविशेषणजातं प्राग्वत् [पृ० १६९ | पं०३-९] । ९ भूमिवर्णनं उल्लोकवर्णनं सिंहासनवर्णनं सपरिवारं च प्राग्वत् [पृ० ८१-९७ पं० ३ तथा पृ० १०२ पं०३]। १० तत्र-तेषु वनखण्डेषु प्रत्येकमेकैक देवभावे ११ चत्वारो देवा महर्द्धिका 'यावत्' करणात् 'महज्जुइया महाबला महासुक्खा महाणुभावा' इति परिग्रहः, १२ पल्योपमस्थितिकाः १३ परिवसन्ति, तद्यथा-१४ अशोकवने अशोकः १५ सप्तपर्णवने सप्तपर्णः १६ चम्पकवने चम्पकः १७ चूतवने चूतः० ते 'इत्यादि, ते अशोकादयो देवाः स्वकीयस्य वनखण्डस्य स्वकीयस्य प्रासादावतंसकस्य, सूत्रे बहुवचनं प्राकृतत्वात् , प्राकृते वचनव्यत्ययोऽपि भवतीति, स्वकीयानां सामानिकदेवानां स्वासां स्वासामग्रमहिषीणां सपरिवाराणां ____ * -कदिग्भावेन च-भा० २ । ० अस्य विवरणस्य मूलपाठः, प्रस्तुतसंपादनोपयुक्तानां सप्तानामपि प्रतीनाम्-एकस्यामपि प्रतौ नोपलब्धः अतः ज्ञायते यत् विवरणकारदृष्टिसमक्ष प्रस्तुतमुदितमूलतः अन्यदेव मूलसूत्रपुस्तकम् आसीत् यदनुसारि एतद्विवरणम् । ॥२०॥ Jain Education lemonal For Private Personel Use Only W ainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy