SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं। देवानां क्रीडनादीनि ॥२०॥ चिट्ठति निसीयंति तुयेति मंति लेलंति कीलंति किति 'मोहेंति पुराँ पोराणाणं सुचिण्णाण सुंपरिकताण | सुभाण कंडाण कम्माण केल्लाणाण कॅल्लाणं फलविवायगं पर्चेणुम्भवमाणा विहरति । प्रसारणेन वर्तन्ते न तु निद्रां कुर्वन्ति तेषां देवयोनिकत्वेन निद्राया अभावात् , १० तिष्ठन्ति-ऊर्ध्वस्थानेन वर्त्तन्ते ११ निषीदन्तिउपविशन्ति १२ तुयटृति-त्ववर्त्तनं कुर्वन्ति, वामपार्श्वतः परावृत्य दक्षिणपार्श्वनावतिष्ठन्ति दक्षिणपार्श्वतो वा परावृत्य वामपावनैति | भावः, १३ रमन्ते-तिमावघ्नन्ति १४ ललन्ति-मनईप्सितं यथा भवति तथा वर्तन्ते इति भावः, १५ क्रीडन्ति यथासुखमितस्ततो | गमनविनोदेन गीतनृत्यादिविनोदेन वा तिष्ठन्ति १६ मोहन्ति-मैथुनसेवा कुर्वन्ति इत्येवं १७पुरा-पूर्व प्राग्भवे इति भावः २२कृतानां कर्मणामिति योगः, अत एव १८ पौराणानां १९सुचीर्णानां-सुचरितानां, इह सुचरितजनितं कर्मापि कार्ये कारणोपचारात् सुचरितं, ततोऽयं भावार्थ:-विशिष्टतथाविधधर्मानुष्ठानविषयाप्रमादकरणक्षान्त्यादिसुचरितजनितानामिति, तथा २० सुपराक्रान्तानां, अत्रापि कार्य कारणोपचारात् सुपराक्रान्तिजनितानि सुपराक्रान्तानि इत्युक्तम् , किमुक्तं भवति ? सकलसत्त्वमैत्री-सत्यभाषण-परद्रव्यानपहारसुशीलादिरूपसुपराक्रमजनितानामिति, अत एव २१ शुभानां शुभफलानां, इह किश्चिदशुभफलमपि इन्द्रियमतिविपर्यासात् शुभफलं प्रतिभासते ततस्ताविकशुभत्वप्रतिपत्त्यर्थमस्यैव पर्यायशब्दमाह-२३ कल्याणानां, तत्ववृत्या तथाविधविशिष्टफलदायिनां, अथवा | कल्याणानां अनर्थोपशमकारिणां २४ कल्याणरूपं २५ फलविपाकं २६ प्रत्येकमनुभवन्तो २७ विहरन्ति-आसते । - वि० बा०। Jain Educatie inter nal For Private & Personal Use Only Jiww.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy