SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ रायपसेण इय । Jain Educa - [११६] 'तेसु णं जातिमण्डवएसु जाव [पृ० १९८ पं० १ - ] मालयामंडवएसु बहवे पुढविसिलापट्टगा हंसासणसंठिया जाव [पृ० १९९६ पं० २ ] दिसांसोबत्थियासणसंठिया अण्णे य बहवे वरसयणासणविसिद्धसंठाणसंठिया पुढविसिलापट्टगा पण्णत्ता समणाउसो ! आईणगरूयबूरणवणीयतूलफासा सब्वरयणामया अच्छा जाव पडिरुवा । तत्थ णं बहवे वैमाणिया देवा य देवीओ य असयंति संयंति ॥ १९९॥ [११६] १ तेषु जातिमण्डपकेषु यावत् मालुकामण्डपकेषु 'यावत्' शब्दात् अप्येकका २ दिक्सौवस्तिकासनसंस्थिताः, 'यावत' ५ करणात् 'अप्पेगइया कोंचा सणसंठिया अप्पेगइया गरुडासणसंठिया अप्पेगइया उष्णयासणसंठिया अप्पेगइया पणयासणसंठिया | अप्पेगइया दीहासणसंठिया अप्पेगइया भद्दासणसंठिया अप्पेगइया पक्खासणसंठिया अप्पेगइया मगरासणसंठिया अप्पेगइया उसभासणसंठिया अप्पेगइया सिंहासनसंठिया अप्पेगइया पउमासणसंठिया' इति [१०१९६ पं०७] परिग्रहः २अन्ये च बहवः शिलापट्टका | यानि ४ विशिष्ट चिह्नानि विशिष्टनामानि च वराणि - प्रधानानि शयनानि आसनानि च तद्वत् संस्थिताः वरशयनासनविशिष्ट संस्थानसंस्थिताः, कचिद् 'मांसल सुघट्टविसिठाणसंठिया' + इति पाठः, तत्रान्ये च बहवः शिलापट्टकाः मांसलाः अकठिना इत्यर्थः सुष्टष्टा १० अतिशयेन मसृणा इति भावः विशिष्टसंस्थान संस्थिताश्चेति ५ 'आईणगरूयबूरनवणीयतुलफासमउया [ पृ० ९९ पं० २ ] 'सव्वरयणामया अच्छा जाव पडिरूवा' इति प्राग्वत् [ पृ० १९ पं० ५ ] । तत्र ६ तेषु उत्पातपर्वतादिगतहंसासनादिषु यावत् [ १०१९६ पं०७] | नानारूपसंस्थान संस्थितपृथ्वीशिलापट्टकेषु ७ बहवः सूर्याभविमानवासिनो देवा देव्यश्च यथासुखम् ८ आसते ९ शेरते - दीर्घकाय+ विवरणकारदर्शितः पाठभेदः । n Inmational For Private & Personal Use Only www.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy