________________
रायपसेणइयं।
॥१९८॥
| त्थिआसणाई [ कं० ११३ ] सव्वरयणामयाई जाव पडिरूवाइं।
२१५] तेसण वणसंडेस तेस्थ तत्व से तहि तहिं बहवे जातिमंडवगा जहियामंडवगामलियामंडवगा णवमालियामंडवगा वासंतिमंडवगा दहिवासुयमंडवगा सूरिल्लियमंडवगा 'तबोलिमंडवगा मुद्दियामंडवगा* णागलयामंडवगा अतिमुत्तयलयामंडवगा अप्फोयामंडगा मालयामंडवगा अच्छा संवरयणामया जाव पडिरूवा।
[११५] १ तेषु वनखण्डेषु २ तत्र तत्र देशे तस्यैव देशस्य तत्र तत्र एकदेशे ३ बहवो ४ जातिमण्डपकाः ५ युथिकामण्डपकाः | ६ मल्लिकामण्डपकाः ७ नवमालिकामण्डपकाः ८ वासन्तीमण्डपकाः ९ दधिवासुकामण्डपकाः, दधिवासुका-वनस्पतिविशेषस्तन्मया मण्डपका दधिवासुकामण्डपकाः, १० 'मूरिल्लि' अपि वनस्पतिविशेषः तन्मया मण्डपका सरिल्लिमण्डपकाः। ११ ताम्बूली-नागवल्ली तन्मया मण्डपकास्ताम्बूलीमण्डपकाः, १२ नागो द्रुमविशेषः, स एव लता नागलता, इह यस्य तिर्यक् तथाविधा शाखा प्रशाखा वा न प्रसृता सा 'लता' इत्यभिधीयते नागलतामया मण्डपका नागलतामण्डपकाः, १३ अतिमुक्तमण्डपकाः, १४ 'अप्फोया' इति वनस्पतिविशेषस्तन्मया मण्डपका अप्फोयामण्डपकाः, १५ मालुका-एकास्थिकफला वृक्षविशेषास्ताक्ता मण्डपका मालुकामण्डपकाः, एते च कथंभूताः ? इत्याह-१६'सव्वरयणामया' इत्यादि प्राग्वत् [पृ० १९५० ५]।
* वि० बा०। ० सूरल्लि-पा० ५। सूरमल्लि-भा० १।
Jain Education
For Private & Personal Use Only
wwilainelibrary.org