SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । [११४] तेसु णं वणसंडेसु तेत्थ तत्थ तर्हि तर्हि देसे देसे बहवे आर्लिंयघरगा मौलियघरगा कंपलिघरगा लयाघरगा अच्छणघरगा पिच्छेणघरगा मज्जेणघरगा पसाहणघरगा गर्भधरगा मोहँणघरगा सालघरगा जलघरगा कुसुमघरगा चित्तधरगा गंधव्वधरगा आयंसघरगा सव्वरयणामया अच्छा जाव पडिरूवा । तेसु णं आलियघरगेसु जाव [प्र० प्र० पं० १] आयंसघरगेसु तर्हि तर्हि घरएसु बैहूई हंसासणाई जाव दिसासोव [११४] १तेषु वनखण्डेषु मध्ये २तत्र तत्र प्रदेशे तस्यैव देशस्य तत्र तत्र एकदेशे ३ बहूनि ४आलिगृहाणि - आलि:-वनस्पति- ५ ॥१९७॥ विशेषः तन्मयानि गृहकाणि आलिगृहकाणि, ५ मालिरपि वनस्पतिविशेषः तन्मयानि गृहकाणि मालिगृहकाणि, ६ कदलीगृहकाणि ७ लतागृहकाणि च प्रतीतानि, ८ अवस्थान गृहकाणि येषु यदा तदा वा आगत्य सुखासिकया अवतिष्ठन्ति, ९ प्रेक्षकगृहकाणि यत्रागत्य प्रेक्षणकानि विदधति निरीक्षन्ते च, १० मज्जनगृहकाणि यत्रागत्य स्वेच्छया मज्जनं कुर्वन्ति, ११ प्रसाधनगृहकाणि यत्रागत्य स्वं परं च मण्डयन्ति, १२ गर्भगृहकाणि गर्भगृहाकाराणि १३ मोहनं मैथुनसेवा “रमियं मोहण - रयाई” [ ] इति नाममालावचनात् तत्प्रधानानि गृहकाणि मोहनगृहकाणि-वास भवनानि - इति भावः १४ शालागृहकाणि पट्टशालामधानानि, १५ जालगृह काणि - गवाक्षयु- १० कानि गृहकाणि, १६कुसुमगृहकाणि - कुसुमप्रकरोपचितानि गृहकाणि, १७ चित्रगृहकाणि- चित्रप्रधानानि गृहकाणि १८ गन्धर्वगृहकाणि - गीतनृत्ययोग्यानि गृहकाणि १९ आदर्शगृहकाणि - आदर्शमयानीव गृहकाणि, एतानि च कथंभूतानि ? इत्यत आह-२० 'सव्वरयणामया' इत्यादि विशेषण कदम्बकं प्राग्वत् [ पृ० १९ पं० ५ ] । २१ तेषु आलिगृहकेषु यावत् आदर्शगृहकेषु, अत्र 'यावत्' शब्दात् [ प्र० पृ० पं० ५ ] मालिगृहकादिपरिग्रहः, २२ बहूनि हंसासनानि इत्यादि प्राग्वत् [ पृ० १९६ पं० ७] । Jain Education Int national For Private & Personal Use Only www.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy