________________
रायसेन
इयं ।
॥१९६॥
Jain Education Inte
संव्वरयणामया अच्छा जाव पडिरूवा ।
[११३] तेसु णं उप्पायपव्वएस [ कं ११२ ] पक्खदोलए बेहई हंसासणाई कोचासणाई गैरुलासणाई उण्णयासणाई पॅणयासणाई दीसणाई भद्दांसणाई पक्खासणाई मगरासैणाई उसभासणाई* सीहासंगाई पमाणाई दिसा सोवत्थियाइं सव्वरयणामयाई अच्छाई जाव पडिवाई ।
तत्र प्रदेशे देवक्रीडायोग्या बहवः सन्ति, एते च उत्पातपर्वतादयः कथंभूताः १ इत्याह- १६ सर्वरत्नमयाः, 'अच्छा सहा' इत्यादि ५ विशेषणकदम्बकं प्राग्वत् [ पृ० १९ पं० ५ ] ।
[११३] १ तेषु उत्पातपर्वतेषु यावद् पक्ष्यन्दोलकेषु 'यावत्' करणात् नियतिपर्वतकादिपरिग्रहः, [पृ० १९५ पं० ६] २ बहूनि ३हंसा| सनादीनि आसनानि, तत्र येपामासनानामधो भागे हंसा व्यवस्थिताः - यथा सिंहासने सिंहाः - तानि हंसासनानि, एवं ४ क्रौञ्चासनानि ५ गरुडासनानि च भावनीयानि, ६ उन्नतासनानि - उच्चासनानि ७ प्रणतासनानि - निम्नासनानि ८ दीर्घासनानि शय्यारूपाणि ९ भद्रासनानि येषामधोभागे पीठिकाबन्धः १० पक्ष्यासनानि येषामधोभागे नानास्वरूपाः पक्षिणः, एवं १९ मकरासनानि १२ सिंहास - नानि च भावनीयानि, १३ पद्मासनानि - पद्माकाराणि आसनानि, १४ येषामधोभागे दिक्सौवस्तिका आलिखिताः सन्ति, अत्र यथाक्रममासनानां संग्रहणिगाथा - "हंसे कोंचे गरुडे उष्णय पणए य दीह भद्दे य । पक्खे मयरे पउमे सीह दिसासोत्थि बारसमे" ॥ | इति तानि सर्वाण्यपि कथंभूतानि । इत्यत आह- १५ ' सव्वरयणामयाई' इत्यादि प्राग्वत् [पृ० १९ पं० ५ ] ।
* वि० बा० । जीवा० वि० प्र० पृ० २०० पं० १४ ।
For Private & Personal Use Only
inelibrary.org