SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ रायपसेण ॥१९५॥ [११२] तासिं णं खुड्डाखुड्डियाणं वावीणं [कं० १११] जाव बिलपंतियाणं तत्थ तत्थ देसे तहिं तहिं हवे उप्पायपव्वयगा नियइपव्वयगा जगईपव्वयगा दारुइंजपव्वयगा दगमंडवा दंगमंचगा दगमालगादगपासायगा | उसड्डा खुड्डखुड्डुगी अंदोलँगा पैक्खंदोलगा सहस्रपत्रहस्तकाः [पृ० ७८ पं० १] इति । [११२] १ तासां क्षुल्लिकाक्षुल्लिकानां यावद् [पृ०१९१६०४-] बिलपतीनाम् , अत्रापि 'यावत् शब्दात् पुष्करिण्यादिपरिग्रहः, ५ रतत्र तत्र देशे तस्यैव देशस्य तत्र तत्र एकदेशे ३बहवः ४उत्पातपर्वता यत्रागत्य बहवः सूर्याभविमानवासिनो वैमानिका देवा देव्यश्च विचित्रक्रीडानिमित्तं वैक्रियशरीरमारचयन्ति, ५ नियत्या-नयत्येन व्यवस्थिताः पर्वता नियतिपर्वताः, क्वचित् *'निययपव्यया' इति पाठः, तत्र नियताः-सदा भोग्यत्वेनावस्थिताः पर्वता नियतपर्वता:-यत्र सूर्याभविमानवासिनो वैमानिका देवा देव्यश्च भवधारणीयेनैव वैक्रियशरीरेण सदा रममाणा अवतिष्ठन्ते इति भावः, ६ जगतीपर्वतकाः पर्वतविशेषाः ७ दारुपर्वतका-दारुनिर्मापिता इव पर्वतकाः, ८ दकमण्डपाः-स्फाटिकाः मण्डपाः, उक्तं च जीवाभिगममूलटीकायाम्-"दगमण्डपाः-स्फाटिका मण्डपाः" [ ] इति । एवं ९ दकमञ्चकाः १० दकमालकाः ११ दकप्रासादाः, एते च दकमण्डपादयः केचित् १२ उत्सृता उच्चा इत्यर्थः, केचित् १३ क्षुल्लकाः क्षुल्लका इति, तथा १४ अन्दोलकाः१५ पक्ष्यन्दोलकाश्च, इह १४यत्रागत्य मनुष्या आत्मानमन्दोलयन्ति ते 'अन्दोलकाः' इति | लोके प्रसिद्धाः, १५ यत्र तु पक्षिण आगत्यात्मानमन्दोलयन्ति ते पक्ष्यन्दोलकाः, तत्र अन्दोलकाः पक्ष्यन्दोलकाश्च तेषु वनखण्डेषु तत्र | * विवरणकारदर्शितं पाठान्तरम् । - जीवा० वृ० प्र० पृ० २०० पं० ४ । Jain Education whinelibrary.org a For Private Personal Use Only l
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy